SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagersuri Gyanmandit दुक्तंवृद्धः चंद्राकर्विकविश्चंद्रपश्यत्यपितृप्तीयगे शुक्राचंद्रेततःशुक्रेतृतीयैवाहनार्थवान् २८ शुक्रादिषुमिथोदृष्टिमत्सु परस्परंतृतीयस्थेषुवावितानादिराजचिन्हवंतोभवंति २९ आत्मकारकाद्राश्यादिनाद्वितीयचतुर्थपंचमभावतुल्येषु शुभपहेषुराजानोभवति एवंचतत्तत्कारकवशात्तेषांतेषामपिफलमह्यं तस्मात्पुत्रादिकारकेष्वपिराजयोगबलपुत्रादी नामपिराजत्वंवाच्यम् ३०आत्मकारकात्तृतीयषष्ठभावसमयोःपापयोश्चराजानोभवंति कारकेनिरुक्तंयोगद्दयंलग्न शुक्रकुजकेतुषुवैतानिकाः २९ स्वभाग्यदारमातृभावसमेषुशुभेपुराजानः ३० कर्म दासयोःपापयोश्च ३१ पितृलाभाधिपाच्चैवं ३२ मिश्रेसमाः ३३ दारिद्राविपरीते ३४ सप्तमाधिपयोरतिदिशति ३१लग्नाधिपात्सप्तमाधिपाच्चैवंदितीयचतुर्थपंचमभावसमयेषुशुभेषुतृतीयषष्ठभावसमयोः पापयोश्चराजानइत्यर्थः नचारूढाधिकारात्पितपदेनारूढोग्राह्यइतिवाच्यं जन्मेतिसत्रात्सूत्रकारेणकचित्कारकारक चिजन्मलग्नादुक्तत्वात पितशब्देनास्मिन्ग्रथेप्रायोलग्नस्यैवग्रहणाचेतियदितत्रपापः शुभस्थानेशुभःपापस्थानेतत्रफ लमाह ३२ योगद्दयेशुभपापमिश्रणेसतिसमा:राजसमाइत्यर्थः ३३ शुभस्थानेपापाएवपापस्थानेशुभाएवतर्हि For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy