SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥१०॥ टी. नी. जै. सू. यनप्रकारस्तुवृद्धैरुक्तः रविवारादिशन्यंन्तं गुलिकादिनिरूप्यते दिवसानष्टधाकृत्वावारेशाद्द्रणयेत्क्रमात् अष्टमशोनि रीशःस्याच्छन्यशोगुलिकः स्मृतः रात्रिमप्यष्टधा भुक्कावारेशात्पंचमादितः गणयेदष्टम: खंडोनिष्पत्तिः परिकीर्तितः श न्यंशेगुलिकः प्रोको गुर्वशेयमघंटकः भौमांशेमृत्युरादृष्टोरव्यंशेकालसंज्ञकः सौम्यांशेऽर्द्धप्रहरकः स्पष्टकर्म्म प्रदेशकः रव्यादिसप्तवारेषुदिनमानमष्टधाविभज्यतत्तद्दारेशंप्रथमखंडाधिपंकृत्वाऽग्रिमखंडे पुतत्तद्दारेशादग्रिमग्रहात क्रमेणेशत्वे नजानीयादष्टम: खंडस्तुनिरीशः एवंचसप्तसुवारेषुशन्यंशोगुलिकनामा तथाचरविवारेसप्तमः सोमेषष्ठः भौमेपंचमः बु धेचतुर्थः गुरौतृतीयः शुकेद्दितीयः शनैौ प्रथम: खंडोगुलिकाभवंति सप्तस्वपिवारेषुरात्रिमा नमष्टधाविभज्यः तद्दारेशा त्पंचमाया: खंडाधिपाः ज्ञेयाः रात्रावप्यष्टमः खंडोनिरीशः एवंचरविरात्रौतृतीय: खंड : सोमेद्दितीयः भौमेप्रथमः बुधे सप्तमः गुरौषष्ठः शुक्रेपंचमः शनौचतुर्थ: खंडो गुलिकोभवंति एवं सर्वेषुदिनेरात्रौ च गुरुखं डोयमघंटनामाबुधखंडोऽर्द्ध प्रहरकाख्यः रव्यंशः कालसंज्ञः भौमांशोमृत्युनामेतिज्ञेयंस्पष्टकर्मइति गुलिकादीनां स्पष्टीकरणंतुस्वस्व देशल शप्रमाणानुसारेणतत्तत्खंड कालान्तलग्नानि स्पष्टानि कृत्वा गुलिकादिस्पष्ट लग्नेकस्यांशोस्तिसएव कारकांशश्वेत्सगुलि | कोजातइतिविवेचनीयम् तथाचसंग्रहः तथाचरविवारादौदिने गुलिकसंस्थितिः सप्तर्तुशरवेदत्रिद्विकुखंडेषुहिक्रमा त् रात्रौत्रिद्दिकुसप्तर्तुपंचतुर्येषु तत्स्थितिरिति २९ सगुलि के कारकांशे चंद्रदृष्टी सत्यां चौरैनतिधनः स्वयमेव वा चोरः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ॥१०॥
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy