SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. सू. ॥९॥ कंडल्यांकेंद्रेष्वित्यर्थः पाश्चायेअंत्यग्रहेइत्यर्थः मिश्रेपापशुभदृग्योगेमिश्रस्वर्गवासः विपरीतेपापमात्रदृग्योगसाहिटी.नी. त्येविपर्ययः नमुक्ति स्वर्गवासइति चंद्रभृग्वारवर्गस्थेकारकेपारदारिकः वृषतौल्यंशकगतेतस्मिन्वाणिज्यवान्भवेत् । मेषसिंहांशकेतस्मिन्ब्रयान्मूषिकदंशनम् कारकेकार्मुकांशस्थेवाहनात्पतनंभवेत् १३ अथकारकांशेग्रहस्थियादिना | फलान्युपदिशति कारकांशेसूर्यसतिराजकार्यतत्परोभवति १४ कारकांशेपूर्णेदुशुक्रयोःसतो गीविद्याजोवीचस्या तत्ररवौराजकार्यपरः १४ पूर्णेदुशुक्रयो गीविद्याजीवीच १५धातुवादीकौंतायुधोवन्हि जीवीचौमे १६ वाणिजस्तंतुवायाःशिल्पिनोव्यवहारविदश्चसौम्ये १७कर्मज्ञाननिष्ठा वेदविदश्वजीवे १८ राजकीयाःकामिनःशतेंद्रियाश्चशुक्रे १९ प्रसिद्धकर्माजीवःशनौ २० त् १५ कारकांशेभौमसतिधातुवादीरसायनविद्यावान्ब तिभाषयाप्रसिद्धायुधः वन्हिकृतजीवनवांश्चस्यात् १६ कारकांशेबुधेसतिवणिक्प्रभृतयोभवंति१७ कारकांशेगुरौसतिकर्मनिष्ठादयोभवंति १८ कारकांशेशकेसतिराजाधिका रवंत:बहुस्त्रीस्पृहालवःशतवर्षजीविनश्चभवंति शतंशतवर्षइंद्रियाणियेषामितिस्वामिनः पंथास्तुशतानिइंद्रियाणियेषा मितिवदति तन्नइंद्रियाणांशतत्वादर्शनात् १९ कारकांशेशनौसतिलोकप्रसिद्धकर्मणाजीवेदित्यर्थः २. कारकां For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy