SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org AcharyaShriKalassagarsturi Gyanmandir ईर्यापथिकी पट्त्रिंशिका खरतर जयसोमीया पुण न बट्टइ कार्ड ति, अओ ण करेइ, तहा कयसामाइएण य पाएहिं आगंतवं, तेण न करेइ, आगो चेव साहुसमीचे करेइ, जइ सो सावओ तया तस्स न कोई अभ्भुढेइ, अह अहाभद्दओ तया पूया कया होउ ति पुवरइयं आसणं फीरइ, आयरिया य उठिया चेब अच्छति, मा उहाणाणुहाणकया दोसा भवेज्जा, पच्छा सो इद्विपत्तो सावगो सामाइयं करेइ, कहै ?, 'करेमि भंते ! सामाइयं साव जं जोगं पञ्चख्खामि दुविहं तिविहेणं जाव नियम पज्जुवासामि' एवमाइ, एवं सामाइयं काऊण इरियावहिय पडिकतो वंदित्ता पुन्छइ वा पढाइ वा” इति (प्रथम पञ्चाशकस्य पञ्चविंशतितमाया गाथायाश्चूर्णि) पाठादृद्धिप्राप्तानृद्धिप्राप्तयोरुभयोरपि सामायिककोंः सर्वत्र सामायिक कुर्वतः सामायिकपाठादव्यवहित एवेर्यापाठ: प्रगुणीकृतः, उपलक्षणाद्योगशास्त्र वृत्तावपि (पत्राकारमुद्रिते १७६ पत्रे) श्रीहेमाचार्याः "एवं कृतसामायिक ईर्यापथिकायाः प्रतिक्रामति, पधादागमनमालोच्य यथाज्येष्ठमाचार्यादीन्वन्दते" इत्यादिपाठेन सामायिकपाठानन्तरमेवेर्यापथिका निरूपितवन्तः, (तथा हारिभद्रीयश्रावकधर्मविधिप्रकरणवृत्तौ ८७ पत्रे श्रीमन्मानदेवसूरयोऽप्येनमेव विधि प्रतिपादयाश्चक्रुः) इत्येवं सर्वत्र विधिवादेन सामायिकदण्डकपाठानन्तरमेवेर्या समवसेया, चरितानुवादेन तु विक्रमाञ्चच्चारिंशदधिकैकादशशतवत्सरे वर्तिष्णु नवावृत्तिकारकश्रीमदभयदेवमरिचरणेन्दीवरचञ्चरीकश्रीमद्वर्द्धमानमूरिविरचिते कथाकोशग्रन्थे पञ्चमाणुव्रतफलवर्णनाधिकारे श्रीवर्द्धमानसूरयः "जिणगुत्तो नवकारपुरस्सरं काऊण निसीहियं पविठ्ठो पासाए, कयसामाइओ इरियावहियं पडिकमिऊण जो कोई एत्य अच्छइ देवो वा दाणवो वा भूओ वा सो मज्झ अणुजाणेउ भवणमिणं ति भणिऊण सज्झायं काउमाहत्तो" इति वाक्येन पश्चादेव सामायिकपाठादीयाँ प्रचकदुः, एवं ज्ञेयं, इति गाथार्थः।६-७। ननु श्रीमदावश्यकचूणौँ सामायिकदण्डकपाठात्पश्चाच्चैत्यवन्दनकेन या व्यवहितेर्या उपलब्धा तत्र का गतिरित्याह आवस्सगचुण्णीए, जं पणिवाएण संतरा इरिया । पणिवाए णाणतं, तत्थ य केणवि विसेसेणं ।। १ "तस्थ गइपणिवाए, णाणत्त कहमनि सत्थेसु ।” इति प्रत्यन्तरे। For Private And Personal use only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy