SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९०) कपालं काकणं श्वित्रं मंडलं किटिभालसम् । दद्रू चर्मदलं पामा पुंडरीकं शतव्रणम् ॥ ७ ॥ विस्फोटोदुंबरं सिध्मा चर्मकुष्टं विपादिका । ऋष्यजिह्वो विचिश्व कुष्टान्यष्टादशांगिनाम् ॥ ८ ॥ વાયુ, પિત્ત, વગેરે દેષથી તથા પાપથી મનુષ્યને દુઃખરૂપી ફળને ભેગ આપવાને ઉપર કહ્યા તેવા અનેક પ્રકારના કોઢ થાય છે. તે કોઢ મનુષ્યને અઢાર પ્રકારના થાય છે તેનાં નામ (૧) ४ाण, (२) , (3) श्वित्र, (४) भ3, (५) टिस, (६) ससस, (७) दू, (८) यहस, (८) पाभा, (१०) पुरी, (११) शतना, (१२) विराट, (१३) १२, (१४) सिम, (१५) यष्ट, (११)विEि, (१७) *ध्यान, मने (१८) विद्यार्थ. उष्टना पाय. कुष्टेल्पे प्रसुतं कुर्याच्छंगादत्रं जलौकया। वमनं च बलं ज्ञात्वा विधेयं सुविरेचनम् ॥ ९ ॥ नृपाल्यबालवृद्धानां भीरूणामपि योषिताम् । सुखायस्यादुपायोयं रक्ताकृष्टिर्जलौकया ॥ १० ॥ पथ्या करंजबीजानां निशासैंधवकल्कितैः । विडंगसहितैः पिष्टैर्लेपोमूत्रेणकुष्टहृत् ॥ ११॥ कुष्ट सैंधवसिद्धार्थकृमि नैगुंडकैः समैः । दद्रुमंडलकुष्टनं लेपनं कांजिकान्वितम् ॥ १२ ॥ स्नुह्यश्वमारार्कत्वग्भिलवणोशीरवन्हिभिः । समूत्रं स्तैलमभ्यंगात्पक्कं कुष्टविनाशनम् ॥ १३ ॥ विडंगानि सिता तैलं पथ्यायोगजपिष्पली। प्रलिह्य सर्वकुष्टानि जयन्त्यति गुरूण्यपि ॥ १४ ॥ विडंगत्रिफलाकृष्णाचूर्ण लीढं समांशकम् । हन्ति कुष्टं कृमीन् मेहान् नाडीव्रणभगंदरान् ।। १५ ॥ ૧ કઢની જે શરૂઆતજ હોય તે શીંગડાવડે કે જળ વડે બગડેલું લોહી વહેવરાવી મૂકવું. અને રેગીના બળ ઉપર વિચાર કરી For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy