SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १४८ ) સર્વ પ્રકારની ધૃતાના ઉપાય, पारापतमलो वंशवल्कलं तालकः शिला ॥ १८ ॥ हिंगुः कुर्कुटविष्टा च कर्णिकारेणुसंयुता । मदनेनान्वितैर्लेपः सर्वलूताविषापहः ॥ १९॥ चंदनं पद्मकं कुष्टं टिंडूरी वेत्रपाटला । निर्गुडी सारिवा सेलुलूता विषहरोगणः ॥ २० ॥ कपित्थं पाटला सेलुः शिरीषो द्विपुनर्नवा । द्विनिशा च वचा चैव सर्वलूतानिवारणः ॥ २१ ॥ महाशोणितलूतानां विस्फोटानां च नाशकृत् । चक्रांका वारिणा पीता निहन्ति च विषद्वयम् ॥ २२ ॥ १ अणूतरनी डुगार, वांसनी छास, हरतास, भनशिल, डिग, अडानी डुगार, शुडा, पित्तयायडो, भींढण, मे सर्वना क्षेय संघળા પ્રકારની ભૂતાના ઝેરને મટાડનાર છે. २ यद्दन, पद्म अष्ट, उपसेट, टींडोरी, नेतर, पाउज, नगोड, सारिवा, सेडु ( सेवसढ ), सरसवृक्ष, राती भने घोणी साटोडी, હળદર અને દારૂહળદર, વજ, એ ઔષધેા સઘળા પ્રકારની લતાને દૂર કરનારાં છે. વળી ઘણુ` રક્ત વેહેવરાવનારી કૃતાએ તથા ફાલ્લાઓના નાશ કરનારાં છે. 3 गणो ( ? ) पाणी साथै चीवाथी स्थावर गभ मन्ने प्रशરનાં વિષને મટાડે છે. અસાધ્ય લૂતા. भुवोर्मध्ये गले हस्ते स्तने गंडे च मूर्द्धनि । हृदि पृष्ठे च लूतानां मर्मस्थानानि लक्षयेत् ॥ २३ ॥ एषु स्थानेषु ये दष्टा न ते जीवन्ति मानवाः । सन्निपातोद्भवा लूताः कथ्यंते नामपूर्वकम् ॥ २४ ॥ मालांगुली शिरो देशे ललाटे तालु कर्णिका । कालकर्णी भ्रुवोर्मध्ये जिह्वायां जलदास्थिता ॥ २५ ॥ मणिपत्नी च तालुस्था हिक्कायां तप्तवर्णिका । 'वैदेही च गले शेया हृदये वन्हिकर्णिका ॥ २६ ॥ For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy