SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२० ) પિત્ત પ્રમેહનું લક્ષણ नीलं पीतं भवेन्मूत्रं पेयाभवासमिश्रितम् । इदं पित्तप्रमेहस्य चिन्हमूचुर्विचक्षणा ॥ ६ ॥ જ્યારે મૂત્રને રંગ લીલે, પીળો, કે કાંજીના જે થાય અને તેમાંથી વાસ આવતું હોય, ત્યારે ચતુર વૈદ્ય તેને પિત્ત પ્રમેહનું ચિન્હ કહે છે. अमेहनु सक्षY. मधुवद्धृतवद्वाथ मूत्रस्याद्वासमोपमम् ।। श्लेष्मप्रमेहजं लक्ष्म वर्णयन्ति विपश्चितः ॥ ६३ ॥ જ્યારે મૂત્ર મધ કે ઘીના સરખું થાય ત્યારે પંડિત વૈદ્ય તેને કફપ્રમેહનું ચિન્હ કહે છે. मेलनाय. निंबपत्रामलं मुस्ता गडूची देवडंगरी। काथ एषां मधूपेतः पीतः पित्तप्रमेहजित् ॥ ६४ ॥ अगुरुशीरपंकेजलोध्रश्रीखंडसंभवः। काथो मधुयुतः पीतः प्रमेहं हन्ति पित्तजम् ॥ ६५ ॥ निशाद्वयं विडंगानि पथ्या शुंठी समांशतः । श्लेष्मप्रमेहनाशः स्यादैतत्काथस्य पानतः ॥ ६६ ॥ श्रीखंडं दारुखंडं च पथ्यागुरुसमांशतः । काथ एषां मधूपेतः पीतः श्लेष्मप्रमेहहृत् ॥ ६॥ मुस्ताद्वयं निशा पाठा गडूची देवडंगरी। खदिरः कुष्टमेतानि संपिष्य त्रिफलांभसा ॥ ६८ ॥ एतद्रसो मधूपेतः पीतोंनेक प्रमेहहृत् । त्रिफलावा मधूपेता भुक्तानेकप्रमेहजित् ।। ६९ ॥ अरणिर्मधुपीता वा प्रमेहं पीडयासह । मधुपीतोश्मभेदो वा प्रमेहं हन्तिदारुणम् ॥ ७० ॥ गुडूच्याः स्वरसः पेयो मधुना सर्वमेंहहत। निशापथ्यायुतो धाच्या रसो वा माक्षिकान्वितः ।। १ ॥ प्रायेणवातप्रमेहोऽसाध्यः अतो न कथितः ॥ १सीमानi iti, भाभां, भाथ, गणे, ५७ (१) એ ઔષધે કવાથ મધ સાથે પીવાથી પિત્તપ્રમેહ મટે છે. For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy