SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ८४ ) પાણીમાં આંજવાથી આંસુ ગળવાનો રોગ મટે છે. એ ગાળીને ચંદ્રપ્રભા કહે છે. ૬. ઘોડાના સૂત્રમાં કારેલીનું મૂળ ઘશીને આંખે આંજવાથી આંખમાં ગળીના રંગના કાચ બધાઇ જાય છે તે, જેમ પાણીથી ધૂળ ધાવાઇ જાય છે તેમ, જતા રહે છે. ચીપડાં વગેરેના ઉપાય. छागमूत्रेणसंभिन्नदेवदारुरजोभृशम् । पक्ष्मलं नयनंद्वंद्वं जायते गतचिप्पटम् ॥ ७४ ॥ शिलारसेन संपिष्टहरिद्राकतकं कणाः । धात्रीफलं च तद्वतिरक्षिरोगविनाशिनी ॥ ७५ ॥ श्वेतैरंडशिफापत्रयुतं छागीपयोग्निना । तापितं स्वेदितं चक्षुर्वातमूलं शमं नयेत् ॥ ७६ ॥ चंदनं सैंधवं पथ्या रसो ब्रह्मतरुत्थितः । क्रमवृद्धयांजनं हन्ति पटलं पुष्प नीलिकाम् ॥ ७७ ॥ पलाशरस संभिन्न करंज तरुबिजजा । वतिरक्षिप्रयुक्तासौ हन्ति पुष्पं चिरंतनम् ॥ ७८ ॥ छागमूत्रेण संघृष्टभद्रमुस्तांजनेन सा । चिरकालोद्भवं पुष्पं रक्तत्वं वा व्यपोहति ॥ ७९ ॥ तंदुलोदकसंघृष्टकुब्जमूलस्य नस्यतः । पटलं क्षीयते क्षिप्रमभ्रं वातहतं यथा ॥ ८० ॥ भृंगराज शिफातैलं लवणेन तुषांभसा । ताम्रघृष्टं इरत्याशु भृता नेत्रेतिचिप्पटम् ॥ ८१ ॥ मांस्या निंबस्य पत्राणां निर्यासः शोणितापहः । निशांध्यं भ्रमरीपत्ररसेक्ष्णिपूरिते व्रजेत् ॥ ८२ ॥ अपामार्गशिफागव्यमस्तु सैंधवरोचनः । ताम्रे घृष्ट्वा भृता कुर्यात् पक्ष्मलं नयनद्वयम् ॥ ८३ ॥ कटुतुंडीरिकापत्ररलो मरिचसंयुतः । ॥ निशांध्यं नाशयत्यक्ष्णोः प्रदोषे पूरितो यदि ॥ ८४ ॥ ૧. દેવદારના લાકડાને બકરાના મૂત્રમાં ઘશીને તે આંખે આંજવાથી ( અથવા દેવદારનું ચૂર્ણ બકરાના મૂત્રમાં સારી પેઠે ૫ For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy