SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra आचार्यश्री हीरविजयसूरि संक्षिप्त जीवन चरितं ॥ २ ॥ www.kobatirth.org | सिरोहीनगरे आचार्यपद महोत्सवः ॥ मरुभूम्यां सिरोही राजधान्याः नगरं महत् । तस्य स धर्मकार्यात्त् प्रशस्या धर्मभावना ॥ २० ॥ पौष शुक्ले तु पsari, दशोत्तरे तु षोडश- शतके (१६१०) ही रहर्षाया- चायपदमदाद् गुरुः ॥ २१ ॥ श्री erratश्वरस्य भट्टारकपदवी ॥ पत्तने ही हर्षस्य पाटोत्सवोऽभवत् महान्। तादृशो नाभवत् क्वापि, संघेन यादृशः कृतः ॥ २२ ॥ संघेन तत्सवं चक्रे, देवानंदकरो महान् । भट्टारकपदं तस्मै, दानसूरिददौ मुदा ॥ २३ ॥ ॥ सूरीश्वरस्य गुरोः स्वर्गवासः ॥ विहरन् प्रतिदेश स. द्वादशाब्दावधि गतः । सर्वत्रोपदिशन् धर्म, वीरमार्गमपालयत् ॥ २४ ॥ विकर्मणो योगात्, वडाल्यां व्यरमद् गुरुः । दानसूरौ दिवं याते. संघः शोकमवाप्तवान् ॥ २५ ॥ वैशाखे सितद्वादश्यां द्वाविंशत्यधिके गुरुः । षोडशशतके (१६२२) काल- धर्म प्राप्तः सुनिश्चितम् ॥ २६ ॥ गुरोः श्रद्धाञ्जलिं दत्वा संघोऽकार्षीत् महात्सवं । प्रतापाद् हीरस्रेस्तु, धर्माज्ञां शिरसाऽवद्दत् ॥ २७ ॥ ॥ सूरीश्वरस्य प्रभावात् नष्टापदः ॥ २९ ॥ शताब्दी षोडशी भूता विपदां सहचारिणी । तथाऽराजकता जाता, सर्वत्र भारते भुवि ॥ २८ ॥ भारताsपेक्षया देशे, गुर्जरे विदशाऽभवत् । स्थले स्थळे व सम्मान प्राप्नुवन् सुमनोहरम् ॥ हीरसूरीश्वरो धीमान् खंभाते सुखमागमत् । वचनसिद्धितो वर्ध माने पराक्रमे महान् ॥ ३० ॥ उपद्रवः समुत्पन्नः, महतां खेदकारकः । वरेण रत्नपालस्य, सुपुत्रेच्छामपूरयत् ॥ ३१ ॥ टीप - १. सिरोहीनगर जननी, २. उत्तम धर्म अयोथी For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥२७
SR No.020378
Book TitleHirvijaysuri Jivan Charitra
Original Sutra AuthorN/A
AuthorChimubhai Trikamlal Shroff
PublisherChimubhai Trikamlal Shroff
Publication Year1961
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy