SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra meriश्री हीरविजयसूरि संक्षिप्त जीवन चरितं ॥ १ ॥ www.kobatirth.org देशे पुनस्तत्र समस्ति शंखेश्वरोऽन्तिक-स्थायुक-नागनाथः । धात्रा धरित्र्यां जगदष्टसिद्ध्यै मेरोरिवादाय सुरगुरुप्तः ॥ ७ ॥ विद्याधरेन्द्रौ विनमिर्नमिश्च यद् बिम्बमभ्यर्चयतः स्म पूर्वम् । स्वर्गे ततोऽपूजि बिडौजसा यन्स्वधाम्नि एव स्पृहयेव सिद्धेः ॥ ८ ॥ तत्रापि च स्फूर्तिमिययेपूर्वी, श्रीस्तम्भने स्तम्भनपार्श्वदेवः । व्यध्वंसि धन्वन्तरिणेव येन, कुष्ठोपतापोऽभयदेव सूरेः ॥ ९ ॥ श्री हीरसरीश्वरस्य पालनपुरे सवेरी हे प्रादुर्भावः विख्याते गुजरे प्रान्ते झवेरीवृन्दपूरिते । पालनाख्यापुरे रम्ये वणिजः शोभने गृहे ॥ १ ॥ हीरो हीरमिवोत्पन्नः सप्तदशवियुक्तषोडश शततमे वर्षे (१५८3 ) भाग शुक्लदले तिथौ ॥ २ ॥ नवम्यां शोभने काले कान्त्या चन्द्रसमः पुमान् । कुलस्य दीपको नित्यं वीरधर्मप्रचारकः ॥ ३ ॥ त्रिभिर्विशेषकम् ॥ सूरीश्वरस्य नाम करणम् ॥ वीरधर्म सदा रक्षन् कुराशा जनको महान् । माता नाश्री महादेवी नित्यं गुरुपदानुगा ॥ ४ ॥ चक्राते स्वशिशोराख्यां हीरजीति शुभप्रदाम् । ववृधे चन्द्र वत्सोऽति पित्रो प्रदायकः ॥ ५ ॥ युगमम्, ॥ सुरेः मातापित्रोः स्वर्गवासः ॥ सप्तसु भ्रातृ ' वर्गेषु हीरजी भाग्यवान् खलु पूर्वपुण्योदयाज्जातो वीतरागेऽनुरागवान् ॥ ६ ॥ वर्षे त्रयोदशे तस्य पितरौ तु दिवं गतौ । तदा बन्धन मुक्तोऽसौ पत्तनं प्रत्यगात्मुदा ॥ ७ ॥ ટીપ્પણ—૧. ચાર પુત્રા અને ત્રણ પુત્રીયા. For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १ ॥
SR No.020378
Book TitleHirvijaysuri Jivan Charitra
Original Sutra AuthorN/A
AuthorChimubhai Trikamlal Shroff
PublisherChimubhai Trikamlal Shroff
Publication Year1961
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy