SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Acharya Sh Katasagar Gyanmande शाश्वतात्माविनाशीति, घरमा देशना गुरोः । जीवनं साध्या साधो, वीरधर्मस्य संग्रहात् ॥ २०९ ॥ ॥सरीश्वरस्य निर्वाणम् ।। द्विपञ्चषट्चन्द्रवर्षे जनानां दुःखदायके । भाद्रे विष्णुतिथी सायं, शुद्धि, कृत्वा गुरुजगी ॥२१॥ क्षम्यतामपराधो ना, व्यहसन गुरुः सुधीः । आन्मध्याने तु लोनोऽभूत् । तदा योगसाधयत् ॥ २११ ॥ ततः स्वग ययौ सरिः, शोकव्यापमहीतलम् । तदा हाहारुऽदन् सर्वे, शोकनिश्चे तसा ॥ २१२ ॥ वीरशासन सूर्योऽस्तं गतः प्रभां प्रकाशयन् । आवयत् चरणौ प्रोत्या, उनाग्रामे प्रभावतः ॥ २१३ ।। सरिः सर्वत्रार्यसंस्कृतिमपीप्रथत् धर्मध्वजाश्चाकम्पयच्च ॥ जीवनं सफलं नीतः, कायं धृत्वा तु भूनले । पृथिव्यामार्यसंस्कार, प्रथयामास काव्यतः ॥ २१४ ॥ हीरस्य जीवन हीरं, चरित्रञ्चाद्भुतं ध्रुवम् । हिताय जगतां हीरः, भूनोऽस्मिन् जगतीतले ॥ २१५ ।। पताका कम्पयामास, धर्मस्य रक्षतो महान् । अमेदेन च साम्येन, सत्यधर्ममदीपयत् ॥ २१६ ॥ ॥ सूरेस्तपश्चर्या ॥ सरीन्दुरेकाशनकं न यावजीवं जहौ न्यायमिवक्षितीन्द्रः । पवापि चासोविकृनोरहासीद, गुणान् स्मरस्येव पराबुभूषुः ॥ २१७ ॥ द्रव्याणि वल्भावसरे बनीन्द्रः, सहाददे द्वादशनाधिकानि । कि भावनाः पोषयितु विशिष्य, भवाग्धिपार प्रतिलम्पयित्रीः ॥ २१८ ॥ स्वपापमुक्तये सूरिः, उपवासशतत्रयम् । सपादां द्विशती षण्ठान , ध्यातुं तीर्थकता व्यधात् ॥ २१९ ॥ ટીપણ- ભજન સમયે. For de And Personal use only
SR No.020378
Book TitleHirvijaysuri Jivan Charitra
Original Sutra AuthorN/A
AuthorChimubhai Trikamlal Shroff
PublisherChimubhai Trikamlal Shroff
Publication Year1961
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy