SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गादा० २९ ***************************** www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir सांध्यसामानाधिकरण्य ज्ञानं प्रति साध्यवद्वृत्ति विशेषा वृत्तित्वज्ञानस्या प्रतिबंधकत्वात् कथंचित्प्रतिबंधकत्वे साज्यसामा | नाधिकरण्य ग्रहा विरोधित्वरूप विरोधान्यत्वस्य तत्रा सत्वेन प्रकृत लक्षणस्य तत् साधारण्या संभवात् । नापि पक्षवृत्तित्वा विशेषितं साध्यव्यापकीभूता भाव प्रतियोगित्वं तज्ज्ञानस्यापि अनुमितौ तज्जनकज्ञाने वा ऽविरोधित्वात् । यदि धर्मिणि प्रकृत हेतुमत्ता ज्ञानसहरुत प्रकृतहेतौ साध्यव्यापकीभूताभाव प्रतियोगित्वज्ञान मनुमितिं प्रतिबध्नाति स्थाणुत्वा भावव्याप्य करादिमांश्चाय मित्यादिज्ञान दशाया मपि अयं स्थाणु रितिज्ञाना नुदयात् धर्मिविशेष्यक तदताज्ञान विशिष्ट | | तत्धर्मिक ग्राहयाभाव व्याप्यत्व निश्चयत्वे नैव तदभाव व्याप्यवत्ता ज्ञानस्य प्रतिबंधकत्वादित्युच्यते तदा तादृश धर्मस्य पक्षे साध्यवत्ताज्ञानविरोधित्वात् संत्यंतार्थाविरहादिति केचित् पक्षवृतित्वविशेषितं साध्यव्यापकीभूता भावप्रतियोगित्वमेवा साधारण्यं सत्यंतदलेचाविरोधिताघटक प्रतिबंधकतायां तादृशा साधारण्य विषयकत्वानवच्छिन्नत्व विशेपण प्रक्षिप्य तत्साधारण्यं प्रकृत लक्षणस्यो पपादनीय मित्याहुः । परंतु हेतुनिष्ठ साध्यव्यापकीभूता भाव प्रतियोगित्व मेवा | साधारण्यं तद्विषयकत्वस्य पक्षधार्मिक हेतुमत्ताज्ञानविरहकालीनानुमित्य प्रतिबंधकज्ञान साधारणतया ऽनुमिति प्रतिबंधकता तिरिक्त वृत्तित्वेपि पक्षधर्मिक हेतुमत्तानिश्चय विशिष्ट यादृशविशिष्टविषयक निश्चयत्व मनुमिति प्रतिबंधकता नतिरिक्त वृत्ति । तादृशत्वस्य सामान्यलक्षणे ऽत्र च विवक्षणीयतया सामान्यलक्षणस्यप्रकृतलक्षण विशेष्यदलस्य च तत् साधारण्य निर्वाह: । पक्षतावच्छेदकविशिष्टपक्षे साध्यतावच्छेदक विशिष्ट साध्यवत्तादि ज्ञाना विरोधित्वस्य च तादृश यत्किचिज्ज्ञानं यावा | धर्मावच्छिन्न विषयकनिश्चय सामान्या प्रतिबध्यं तादृश धर्मवत्व यस्य शरीरे निश्चयांशे पक्षधार्मिकहेतुमत्तानिश्चय वैशिष्ट्या निवेशा तादृश निश्चय विरहकालीन हेतुनिश्चय व्यापकीभूता भाव प्रतियोगित्व विषयकनिश्चयस्यापि तद्विपयकनिश्चयसा For Private and Personal Use Only ************************* 88
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy