SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कत्वे तस्याप्येतदन्तर्भावात् । अथ पक्षान्यसाध्यवत्तदन्यत्तित्वं साधारणत्वं तेन सर्वमनित्यं मेयत्वादित्यनुपसंहार्ये नातिप्रसंगः नच व्यर्थविशेषणता घटोऽनित्यो घटाकाशोधयत्तिहित्वा * श्रयवादित्यनपसंहार्यस्य विरुवस्यानैकांतिकभिन्नस्य व्यवच्छेद्यत्वादिति चेन्न दषकताप्रयोजकरुपभेदमंतरेण भेदस्येवानुपपत्तेः। साध्यवत्तिले सति सर्वसाध्यवदन्यत्तित्वमित्यपि नव्यर्थ । * विशेषणत्वात् एकव्यक्तिकसाध्ये तदक्षावाच एतेन हेत्वाआसान्तरव्यवच्छेदकं लक्षणान्तरेऽपि वि शेषणं व्यर्थमिति। उच्यते विपक्षरत्तिवं साधारणत्वं तन्मात्रस्य दूषकत्वात् विरुद्धस्यापि तवा* ज्ञाने विपक्षवृत्तिताज्ञानदशायां साधारणत्वम् अन्यथा तस्य हेत्वाभासान्तस्तापत्तेः उपाधेरसंकर एव । सर्वमनित्यं मेयवादित्यनुपसंहारी शहो नित्यः शब्दत्वात् भूनित्या गन्धवत्त्वादित्यसाधा-3 रणश्च वस्तुगत्या साध्याभावववृत्तित्वेन साधारणोऽपि पक्षतादशायाम् उद्भावयितुं न शक्यतइयुभयोर्भेदेनोपन्यासः ॥ इतिचिंतामणिः ॥ ७ ७ For Private and Personal Use Only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy