SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हरीतक्यादिनिघंटे अथाश्वोष्ट्रहस्तिनीनारीदुग्धधारोष्णगुणाः. रूक्षोष्णं वडवाक्षीरं बल्यं शोषानिलापहम् ॥ १९॥ अम्लं पटु लघु स्वादु सर्वमेकशकं तथा । औष्ट्रं दुग्धं लघु स्वादु लवणं दीपनं तथा ॥ २० ॥ कृमिकुष्ठकफानाहशोथोदरहरं सरम् । बृंहणं हस्तिनीदुग्धं मधुरं तुवरं गुरु ॥ २१ ॥ वृष्यं बल्यं हिमं स्निग्धं चक्षुष्यं स्थिरताकरम् । नार्या लघु पयः शीतं दीपनं वातपित्तजित् ॥ २२ ॥ चक्षुः शूलाभिघातनं नस्यायोतनयोर्वरम् । धारोष्णं गोपयो बल्यं लघु शीतं सुधासमम् ॥ २३ ॥ दीपनं च त्रिदोषनं तद्वाराशिशिरं त्यजेत् । धारोष्णं शस्यते गव्यं धाराशीतं तु माहिषम् ॥ २४ ॥ शृतोष्णमाविकं पथ्यं शृतशीतमजापयः । आमं क्षीरमभिष्यन्दि गुरुश्लेष्मामवर्धनम् ॥ २५ ॥ ज्ञेयं सर्वमपथ्यं तु गव्यमाहिषवर्जितम् । नारीक्षीरं त्वाममेव हितं नतु शृतं हितम् ॥ २६ ॥ शृतोष्णं कफवातनं शृतं शीतं तु पित्तनुत् । अर्धोदकं क्षीरशिष्टमा माल्लघुतरं पयः ॥ २७ ॥ जलेन रहितं दुग्धमतिपक्कं यथा यथा । तथातथा गुरु स्निग्धं वृष्यं बलविवर्धनम् ॥ २८ ॥ टीका - घोडीका दूध रूखा गरम बलके हित शोष वातकों हरता ॥ १९ ॥ खट्टा लवण हलका मधुर वैसेही सब एकशफवालोंका होता है अब ऊंटनीका दूध ऊंटनी का दूध हलका मधुर लवण तथा दीपन || २० || और कृमि कुष्ठ कफ अफारा सूजन उदररोग इनकों हरता सर होता है अनंतर हथनीका दूध हथनीका दूध मधुर कसेला भारी ॥ २१ ॥ शुक्रकों करनेवाला बलके हित शीतल चिकना नेत्रके हित For Private and Personal Use Only
SR No.020370
Book TitleHarit Kyadi Nighant
Original Sutra AuthorN/A
AuthorRangilal Pandit, Jagannath Shastri
PublisherHariprasad Bhagirath Gaudvanshiya
Publication Year1892
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy