________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
हरीतक्यादिनिघंटे
अथ तेषां गुणाः. शालयो मधुराः स्निग्धा बल्या बहाल्पवर्चसः। कषाया लघवो रुच्याः स्वर्या वृष्याश्च बृंहणाः ॥ ६ ॥ अल्पानिलकफाः शीताः पित्तला मूत्रलास्तथा । शालयो दग्धमृजाताः कषाया लघुपाकिनः ॥७॥ सृष्टमूत्रपुरीषाश्च रूक्षाः श्लेष्मापकर्षणाः।। कैदारा वातपित्तना गुरवः कफशुक्रलाः ॥ ८॥
कषाया अल्पवर्चस्का मेध्याश्चैव बलावहाः। टीका-धान मधुर चिकने बल करनेवाले मलकों बांधनेवाले और थोडा तेज करनेवाले कसेले हलके रुचिकों करनेवाले स्वरकों अच्छा करनेवाले शुक्रकों अच्छा करनेवाले पुष्ट ॥ ६॥ अल्पवात कफकों करनेवाले शीतल पित्त हरता तथा मूत्रकों करनेवाले होतेहैं दग्धभूमिमें उत्पन्न हुवे धान कसेले लघुपाकवाले होतेहैं ॥ ७॥ मलमूत्रकों करनेवाले रूखे कफकों घटानेवालेहैं केदार वातपित्तके नाशक भारी कफ शुक्रकों करनेवालेहैं ॥ ८ ॥ कसेले अल्पमलकों करनेवाले मध्य बलकों करनेवालेहैं. कैदाराः कष्टक्षेत्रजा उप्ताः, स्थलजा अकृष्टभूमिजाताः । स्थलजाः स्वादवः पित्तकफना वातपित्तदाः । किञ्चित्तिक्ताः कषायाश्च विपाके कटुका अपि ॥ ९॥ वापिता मधुरा वृष्या बल्याः पित्तप्रणाशनाः । श्लेष्मलाश्वाल्पवर्चस्काः कषाया गुरवो हिमाः ॥ १० ॥ वापितेभ्यो गुणैः किंचिद्धीनाः प्रोक्ता अवापिताः । रोपितास्तु नवा वृष्याः पुराणा लघवः स्मृताः । तेभ्यस्तु रोपिता भूयः शीघ्रपाका गुणाधिकाः ॥ ११॥ च्छिन्नरूढा हिमा रूक्षा बल्याः पित्तकफापहाः । बदविट्काः कषायाश्च लघवश्वाल्पतिक्तकाः ॥ १२ ॥
For Private and Personal Use Only