SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आम्रादिफलवर्गः । १५५ टीक - कैरी कसेली, खट्टी, रुचिकों करनेवाली, वातपित्तकों करनेवाली है. और कच्चा आम अत्यन्त खट्टा, रूखा, होता है तथा तीनों दोष और रक्तकों करनेवाला || ३ || वेछा किया कच्चा आम धूपमें सुखद खट्टा मधुर कसेला होता है, और भेदन कफवातकों हरनेवाला है || ४ || और पकाहुवा मधुर शुक्रकों उत्पन्न करनेवाला चिकना बल सुखकों देनेवाला है, और भारी, वातहरता, हृद्य, वर्णकों अच्छा करनेवाला, शीतल, पित्तकों करनेवाला || ५ || पीछे कसेला अग्नि, कफ, शुक्र, इनकों बढानेवाला है. और वोही वृक्षपर पकाहुवा भारी परमवात हरताहैं || ६ || और मधुर कुछ खट्टा पित्तकों करनेवाला है अम्लरससें हीन और अधिक मधुरता वोह पालका पकाहुवा पित्तकों हरता है ॥ ७ ॥ उषितं तत्परं रुच्यं बल्यं वीर्यकरं लघु ॥ ८ ॥ शीतलं शीघ्रपाकि स्याद्वातपित्तहरं सरम् । तसो गालितो बल्यो गुरुवतहरः सरः ॥ ९॥ अस्तर्पणोऽतीव बृंहणः कफवर्धनः । परं रोचनं चिरपाक च ॥ १० ॥ तस्य खण्डं गुरु मधुरं बृंहणं बल्यं शीतलं वातनाशनम् । वातपित्तहरं रुच्यं वृंहणं बलवर्धनम् । वृष्यं वर्णकरं स्वादु दुग्धानं गुरु शीतलम् ॥ ११ ॥ मन्दानत्वं विषमज्वरं च रक्तामयं बद्धगुदोरं च । आम्रातियोगो नयनाभयं वा करोति तस्मादति तानिनाद्यात् १२ एतदम्लानविषयं मधुराम्लपरं नतु । मधुरस्यपरं नेत्रं हित्वाद्यात्र गुणा यतः ॥ १३ ॥ शुंoयाम्भसोऽनुपानं स्यादाम्राणामतिभक्षणे । जीरकं वा प्रयोक्तव्यं सहसौवर्चलेन च ॥ १४॥ पक्कं च सहकारस्य पटे विस्तारितो रसः । धर्मशुष्को मुहुर्दत आम्रावर्त इति स्मृतः ॥ १५ ॥ For Private and Personal Use Only
SR No.020370
Book TitleHarit Kyadi Nighant
Original Sutra AuthorN/A
AuthorRangilal Pandit, Jagannath Shastri
PublisherHariprasad Bhagirath Gaudvanshiya
Publication Year1892
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy