________________
SMA
Kenda
Acharya Sulkalasssagarmail.Gyanmantire
सविवरणं श्रीज्ञाना
र्णव
PROC
प्रकरणम् ।। ॥३८॥
रचेतनकार्यत्वादचेतनत्वापत्तिर्वाधिकेति चेत्, न, 'वीतरागजन्मादर्शनाद्' इति न्यायेन तस्यानादित्वस्यैव सिद्धः, बुद्धेरनित्यत्वेन तत्र मतिनिरूनानाभवार्जितवासनावस्थानायोगात्प्रकृतेश्च पूर्वबुद्धिवासनानुवृत्त्यम्धुपगमेऽपसिद्धान्ताद् बुद्धिनिष्ठवासनाया अनियामकत्वाच, नच
पणे व्यजसम्बन्धविशेषानियमोपपत्तिः, स्थूलरागे सूक्ष्मवासनाया अप्रयोजकत्वात्, न च प्रकृतौ सूक्ष्मतदम्युपगमेऽपि प्रमाणमस्ति, अन्यथा
नावग्रहसूक्ष्मरागादियोगाद् भावाष्टकसम्पन्नतया प्रकृतिरेव बुद्धिर्भवेत्, स्थूलतद्योग एव बुद्धिवनियत इति चेत्, तथाप्यप्रामाणिक
प्रस्तावे
आत्मविमुसूक्ष्मतदभ्युपगमे घटादावपि तदापत्तिः, तस्य प्रकृतिकार्यत्वात्कारणधर्माणां च कार्ये सङ्कमाभ्युपगमात् स्थूलबुद्धिविलयेऽपि
त्वखण्डने सूक्ष्मतत्सचाभ्युपगमाबानुपपचिरिति चेत्, न, मुक्तावपि तत्सच्चप्रसङ्गात, आधिकाराभावाबायमिति चेत्, नन्वयमाधिकारोऽपि | धर्माधर्मवासनायोगः, धर्माधौ च बुद्विधर्माविति कथं तत्सचे तद्विलयः, स्थूलताद्विलय एव निरधिकारित्वमिति चेत्,तर्हि स्थूल
सांख्यमतस्व बुद्ध्यनुत्पादसमये सूक्ष्मबुद्धिसचाभ्युपगमेऽपि तस्या निरधिकारित्वेन कार्याजनकतया संसारोच्छेदप्रसङ्गः, अन्यथा तु मोक्षो
खण्डनम्॥ च्छेदप्रसङ्गः । किञ्चैवमधिकार एव संसारहेतुरस्तु किं प्रकृत्या,बुद्धिस्तु चेतनैव न तत्वान्तरं, मानाभावात्, न च दर्पणे मुखस्येव बुद्धौ पुरुषस्योपरागः सम्भवति,अताचिकस्य सम्भवे शशशृङ्गस्यापि सम्भवप्रसङ्गात्, असतो विज्ञानस्याप्यभावात्तवैज्ञानिकाकारस्यापि दुरुपपाइत्वाद्,अन्यथा सर्वदेवासद्भावानापत्तेः,विषयोपरागोऽपि न तत्र सम्भवी,अन्यथा मेोदिज्ञाने मेद्याकारोऽपि तत्र स्यात्, तस्माद् बुद्ध्युपलब्धिज्ञानशब्दानां पर्यायत्वमेव युक्तं,अहङ्कारोऽपि विकल्परूपो मानस एव व्यापारोऽन्यथा स्वमे यथार्थाहङ्कार इव विपरीताहङ्कारोऽपि न स्याद् , इदं पुनरवशिष्यते यत्कस्यचिदहमिति सङ्कल्पात्स्वगुणाभिष्वङ्गपरगुणद्राहेपारणाम: समुज्जृम्भते कस्यचित्तु नेत्यत्र किं नियामकमिति,तत्र तु मानं मोहनीयकर्मण उदयाऽनुदये एव तन्त्र,एकस्यापि कपायमोहनीय-121॥३८॥
612
+
C ORGAR
+
+
For Private And Penal Use Only