________________
Shindra
SHREGALLECTREKeratulack
समत्था, तिवग्गसुत्तत्थगहियपेयाला।।उभओलोगफलबई विणयसमुत्था हवइ बुद्धी।।९४३॥"(आव० भाष्य[भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतसारा (प्रमाणा)। उभयलोकफलवती विनयसमुत्था भवति बुद्धिः] इतिवचनाद् वैनयिक्यामश्रुतनिश्रितायामपि श्रुताभ्यासापेक्षास्ति, तथापि श्रुतानुबुद्धक्षयोपशमजन्यावृत्तिश्रुतानुसारहनिवृत्तिजातिमज्ज्ञानत्वं श्रुतोबुद्धक्षयोपशमजन्यत्वाव्यभिचारि तादृशजातिमज्ज्ञानत्वं वा श्रुतनिश्रितत्वमित्यत्र तात्पर्यम् , अत एवाह "किन्तु सकृच्छ्रतनिश्रितत्वे सत्यपि बाहुल्यमङ्गीकत्याश्रुतनिश्रितं तदुच्यत इत्यदोष" इति, इदमेवाभिप्रेत्य चाह भाष्यकारः।। "जइ तं सुएण ण तओ, जाणइ सुअनिस्सिमें कह मणियं ॥ जं सुअकओवयारं, पुचि इण्डिं तयणवेक्खं ॥१६॥" [यदि तत् श्रुतेन न स जानाति श्रुतनिश्रितं कथं भणितं ॥ यत् श्रुतकृतोपचार, पूर्वमिदानीं तदनपेक्षम् ] "पुचि सुअपरिकम्मिअ-मइस्स जं संपयं सुआईयं ॥ तं निस्सिअमियरं पुण, अणिस्सिों मइचउकं तं ॥१६९॥"[पूर्व श्रुतपरिकर्मितमतेर्वत्सांप्रतं श्रुताततिम् । तनिश्रितमितरत्पुनरनिश्रितं मतिचतुष्कं तत्।। यद्यपि विशेषणधीत्वेन श्रुतानुसारो विशिष्टेऽश्रुतनिश्रितेऽपि पदधीत्वेन च न श्रुतनिश्रितेऽपि, तथापि श्रुतादवगतमिदमिति प्रतीतिसाक्षिको विषयताविशेष एव श्रुतानुसारोव ग्रायः॥५३ ।। नन्वेवं यदि श्रुतनिश्रिताऽश्रुतनिश्रिता वा मतिरवग्रहरूपा निरभिलापा, इंहादिरूपा च साभिलापा, श्रुतमपि च प्रागुक्तरीत्या द्विविधं तर्हि कोऽनयोर्भेद ? इति सुहृद्भावेन पृच्छाम इति चेत्, उच्यते
द्विविधापि मतिस्तस्माद, द्विरूपैवेति का भिदा ॥ तद् द्रव्याक्षरभेदेन, भावनीया भिदाऽनयोः॥५४॥
यद्यपि भावाक्षरेणावग्रहेहादिरूपमतेर्भावद्रव्याक्षराभ्यां च श्रुतस्य द्वैविध्यमापततोऽविशिष्टं, तथापि मतौ पुस्तकादिगतं ताल्वादिव्यापारजन्यं च द्रव्यश्रुतं नास्त्येव द्रव्यश्रुतस्य द्रव्यमतित्वेनारूढत्वादिति, द्रव्याक्षरेणानक्षरैव मतिः, श्रुतं तु द्रव्यश्रुत
अक्षरानक्षरतो मतिश्रुतमेदनिरूपणे शु. तनिभितत्वश्रुतानि श्रितत्वयोनिरूपणम्॥
SHREEKRESS
For Private And Personal use only