SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Sha n dra 85656 पद्ययेकेन्द्रियाणामव्यक्तं श्रुतं नोक्तलक्षणाक्रान्तं तथापि सुप्तयतिश्रुतस्योक्तजातिगर्भलक्षणाक्रान्तत्वाद् व्यक्तश्रुतस्यैव लक्षणभेदालक्ष्यत्वाद्वा न दोषः॥ न चाव्यक्तश्रुते मानाभावः १, खापाद्यवस्थोत्तरमपि व्यक्तीभवद्भाव श्रुतं दृष्ट्वा पयसि सर्पिष इव । न्मतिश्रुतप्रागप्यव्यक्तश्रुतस्यानुमानात्, इति सम्प्रदायः।। ननु भावश्रुतव्यक्तीभावस्य न तज्जातीयशक्त्यनुमापकत्वं पर्यायव्यक्तेद्रव्य- योर्भेदप्रसगे रूपशक्तरेव व्याप्यत्वात्,तावतैव सदसत्कार्यवादनिर्वाहात्,अन्यथाऽस्मदादीनामपि केवलज्ञानव्यक्तिजातीयतच्छकिप्रसङ्गात्, इति श्रुतोक्तलक्षचेत, न, मावश्रुतेन तदा स्वकारणक्षयोपशमानुमाने तेन तत्कार्याव्यक्तश्रुतानुमानमित्याशयाद्, वस्तुतः सुषुप्ताधवस्थायामाप णस्याव्याश्वासप्रश्वासादिसन्तानोऽव्यक्तचैतन्यप्रयुक्त एवेति तेन तदनुमानम्, अत एव सुप्तमूञ्छितादीनां जलसेकादिप्रतिकारेणा- |प्त्यादिपरिव्यक्तचैतन्यमेवाभिव्यज्यत इति अनुभवः, सुषुप्तोत्थितस्य 'सुखमहमस्वाप्सं न किञ्चिदेवेदिषम्' इत्यनुभवस्तु नकिश्चित्पदो- हारेण निष्टपरागेणाऽव्यक्तज्ञानमेवावगाहते । स्यादेतत्, इन्द्रियवृत्तिनिरोधेन सुषुप्तौ ज्ञानमनुपपन्न, न च तदैवाघ्राणोपनीतकुसुमगन्धादि- इन,एकेन्द्रिमानापत्तिा, जन्यज्ञानत्वावच्छिन्नं प्रति त्वङ्मनोयोगस्य विजातीयात्ममनोयोगस्य वा हेतुत्वेन तदानीं तदभावे जन्यज्ञानमात्र- १५येष्वपि श्रुतस्यैवानुपपत्तेरिति, मैवं, द्रव्येन्द्रियोपरोधेऽपि तदानीं भावेन्द्रियज्ञानसम्भवाद्दर्शनावरणकर्मप्रकृतिविशेषरूपाया: सुषुप्तेर्व्यक्तचक्षुर्द सिद्धिश्च ।। र्शनादरेवोपघातित्वात् अत एव 'भाषाश्रोत्रलब्धिविरहेण सुप्तयतेरिवैकेन्द्रियाणां भावश्रुतं न भवति' इत्यपि परास्तं,द्रव्येन्द्रियोपरोधेडपि भावेन्द्रियज्ञानवद् भाषाश्रोत्रलब्धिद्रव्यश्रुतादिवैकल्येऽपि तेषां भावश्रुतसम्भवाद्, वृद्धिसङ्कोचनादिनिधानमूलनिधानकामिनीस्पर्शजनितातिशयलिङ्गकाहारभयपरिग्रहमैथुनसज्ञानां तेषु साक्षादुपलम्भाच॥आह च भाष्यकार:-"जइ सुअलक्खणमेयं, तो न तमेगिदिआण संभवद ॥ दब्बसुआभावम्मि वि, भावसुअं सुत्तजइणो व्व ॥१०१॥"[यदि श्रुतलक्षणमेतत्ततो न तदेकेन्द्रियाणां BREAKING For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy