SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Sattakcietectices | च तन्नाशकारणाभावादधिकलकारणात्तादृशोपयोगान्तरधाराया अघिच्छेदाच “ सव्वस्स वि केवलिणं)जुगवं दो णस्थि उवओगा" केवलज्ञान| (आव०नि०गाथा ९७९)इति वचनानुपपतिः। न च ज्ञानस्य दर्शनमेवार्थान्तरपरिणामलक्षणो धंस इत्युपयोगाऽयोगपद्यं साम्प्रतम्, निरूपणे साद्यनन्तपर्यायविशेषरूपध्वंसस्यैवावस्थितिविरोधित्वादर्थान्तरपरिणामलक्षणध्वंसस्यातयात्वात् । अन्यथा तत्तत्संयोगविभागादि केवलज्ञानमात्रेणानुभूयमानघटावस्थित्युच्छेदापत्तः । न च "जुगवं दो णत्थि उवओगा" इत्यस्योपयोगयोर्युगपदुत्पत्तिनिषेध एव तात्पर्य, 15 दर्शनोपयोगन तु युगपदवस्थानेऽपीत्युपयोगद्वयधाराणां नाशकारणाभावेन सहावस्थानेऽपि न दोष इति साम्प्रतं, अक्रमवादिनाप्येवं क्रमा यौगपद्यवावच्छिनोपयोगद्वययोगपद्यनिषेधपरत्वस्य वक्तुं शक्यत्वात् , सूत्रासङ्कोचस्वारस्यादरे “यदेव ज्ञानं तदेव दर्शनम्" इत्यस्मदुक्त दिमतेन क्रम स्यैव युक्तत्वादिति दिक। वायुक्तदोष-- मतिज्ञानमेवावग्रहात्मना दर्शन, अपायात्मना च ज्ञानमिति यदुक्तं दृष्टान्तावष्टम्भार्थमेकदेशिना तद्पयन्नाह-"जह उग्ग- परिहार:हमित्तं द-सणंति मण्णसि विसेसिया नाणं ॥मइनाणमेव सण-मेवं सइ होइ णिप्फनं ॥ २-२३॥" यदि मतिरेवावग्रहरूपा स्तुतोऽभेददर्शनं विशेषिता ज्ञानमिति मन्यसे, तदा मतिज्ञानमेव दर्शनमित्येवं सति प्राप्तं । न चैतद्युक्तं, “स द्विविधोऽष्ट- पक्षसमर्थन चतुर्भेद" इति ( तत्वार्थ अध्याय २ सूत्र ९) सूत्रविरोधान्मतिज्ञानस्याष्टाविंशतिभेदोक्तिविरोधाच्च-"एवं सेसिदियदं-समि तत्र चैकदेशि णियमेण होइ ण य जुत्तं ।। अह तत्थ नाणमित्तं, घेप्पड़ चक्खुमि वि तहेव ॥२-२४ ॥" एवं शेषन्द्रियदर्शनेष्वप्यवग्रह मतनिरस एव दर्शनमित्यभ्युपगमेन (गमे नियमेन) मतिज्ञानमेव तदिति स्यात् , तच्च न युक्तं, पूर्वोक्तदोषानतिवृत्तेः। अथ तेषु श्रोत्रादिष्विन्द्रियेषु दर्शनमपि भवज्ज्ञानमेव गृह्यते, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात् , तद्वयवच्छेदश्च तथाग्यवहाराभावात् , GREHABRECIRBARDASRAGAR
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy