SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ShrMatiavr Jain ArachanaKendra सविवरण श्रीज्ञाना प्रकरणम् ॥ ।। ७४ ॥ LAPUREGARDAROGERCODA न्यधैं मानुषोत्तरसन्निधाबुत्कृष्टे दिवसे कर्कटकसंक्रान्त्यामुदयेऽस्तमये च सातिरेकैरेकविंशतिलक्षयोजनानां व्यवस्थितं सूर्य मनुप्याः पश्यन्ति, यदुक्तं “सीयालीससहस्सा, दो य सया जोयणाण तेवट्ठी ।। एगवीस सट्ठिभागा, ककडमाइम्मि पेच्छ नरा ॥१॥" [ सप्तचत्वारिंशत्सहस्राणि द्वे शते योजनानां त्रिषष्टिं । एकविंशतिं षष्टिभागान्कादौ प्रेक्षन्ते नराः] इति, यथाञ्च तथा पुष्कराधेऽपि मानुषोत्तरसमीपे प्रमाणाङ्गुलनिष्पन्नः सातिरेकैकविंशतियोजनलझर्व्यवस्थितमादित्यं तत्र दिने तन्निवासिनो लोकाः समवलोकयन्ति, तदुक्तम्-" एगवीसं खलु लक्खा, चउतीसं चेव तह सहस्साई ।। तह पंच सया भणिया, सत्त साए अइरित्ता ॥१॥ इति नयनविसयमाणं, पुक्खरदीवद्धवासिमणुआर्ण । पुच्वेण य अवरेण य, पिहं पिहं होइ नायच्वं ।।२॥" इति । [ एकविंशतिः खलु लक्षाणि चतुत्रिंशदेव तथा सहस्राणि ॥ तथा पश्च शतानि भणितानि सप्त. त्रिंशतातिरिक्तानि ।। इति नयनविषयमानं पुष्करद्वीपार्धवासिमनुजानाम् ।। पूर्पण चापरेण च पृथक् पृथक् भवति ज्ञातव्यम् ॥] तस्मान्नयनेन्द्रियस्य सातिरेकयोजनलक्षस्वरूपं विषयपरिमाणं यथा प्रज्ञापनादिसूत्रेऽभिहितं तथाऽऽत्माङ्गुलोत्सेधाङ्गुलप्रमाणागुलानामेकेनापि गृह्यमाणं न युक्तं, प्रमाणाङ्गुलनिष्पन्नस्यापि योजनलक्षस्य तनिष्पन्नसातिरेकैकविंशतियोजनलक्षेभ्य एकविंशतितमभागवर्तित्वेन बृहदन्तरत्वात्, तस्मादकत्र सातिरेकं लक्षम् , अन्यत्र तु सातिरेकैकविंशतिलक्षाणि योजनानां नयनस्य विषयप्रमाणं त्रुवतः सूत्रस्य पूर्वापरविरोधः, उदाह भाष्यकृत्-"लक्खेहिं एक्कवीसाए, साइरेगेहिं पुक्खरद्धम्मि ।। उदये पेच्छन्ति नरा, सूरं उक्कोसए दिवसे ॥३४५॥ नयणिदियस्स तम्हा, विसयपमाणं जहा सुएभिहियं ।। आउस्सेहपमाण-गुलाण एकेण वि न जुत्तं ॥ ३४६ ॥" [ लक्षरेकर्विशत्या, सातिरेकैः पुष्करार्धे ॥ उदये प्रेक्षन्ते नराः, सूर्यमुत्कृष्टे (योजितः | पाठः)तृतीयस्तरङ्गः नयनविपयप्रमाण स्य ययासा सूत्रामिहितवं तथा त्मोत्सेधाङ्गलपमाणान्यतमेनापि न युक्तस्वमित्याशकनन् । ॥७४॥ Fat PwAnd Personale Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy