SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ KHESARI-RINCRECT इति युक्तमभ्युगन्तुमिति दिग् ॥ तदिदमभिप्रेत्याह-"उप्पलदलसयवेहे ब्व, दुब्विभावत्तणेण पडिहाई ।। समयं व सुकसक्कु-६॥ मतिज्ञान लिदसणे, विसयाणमुवलद्धी ॥ २९९ ॥" [ उत्पलदलशतवेध इव दुर्विभावत्वेन प्रतिभाति ।। समयं वा शुष्कशपकुलीदवने प्ररूपणप्रसविषयाणामुपलब्धिः ॥] अभ्यासस्थलेऽप्ययं पुरुष इति निर्णयेऽयं पुरुष इति प्रयोगे कुत इति कस्यचिदाकाङ्क्षायां करचरणा- | सामान्यदिमचादिति प्रयोगात्तदनुगुणहादेरनुमानात्तत्र तत्सत्त्वं सिद्धयतीत्यप्याहुः ॥ ८॥ अथ 'भेयवत्थू समासेणं' ति नियुक्तिगाथा:- | तो विशेषतवयवेनावग्रहादयो मतिज्ञानस्य सामान्यभेदा इत्युक्तमिति विशेषभेदाः किमधिका अपि सम्भवन्तीति शिष्याकाङ्क्षायामाह- श्रमतिज्ञानश्रोत्रादिभेदात् षोढा स्यु-र्यदर्थावग्रहादयः।। चतुर्दा व्यञ्जनं तेन, स्युरष्टाविंशतिर्भिदाः॥९॥ भेदप्रदर्शनं श्रोत्रादीन्द्रियपञ्चकं नोइन्द्रियश्च मन आश्रित्यार्थावग्रहादयश्चत्वारो भेदाः पड्भिः संगुणिताश्चतुर्विशतिर्भवन्ति तत्र च तत्र परारेका | नयनमनोबजेन्द्रियभेदाच्चतुर्विधव्यञ्जनावग्रहप्रक्षेपे पूर्वोक्तभेदचतुष्टयापेक्षया विस्तरेण वक्ष्यमाणभेदापेक्षया च सरक्षेपेणाष्टा- परिहारश्च ।। विंशतिः श्रुतनिश्रितमतिज्ञानस्य भेदाः सम्पद्यन्ते । आह च-"सोइंदिआइभेएण, छब्बिहावग्गहादओऽभिहिया ॥ ते हुन्ति चउव्वीस, चउब्विहं वंजणोग्गहणं ॥३००॥ अठ्ठावीसइभेयं एवं सुअणिस्सिों समासेणं ति ॥ [श्रोत्रेन्द्रियादिभेदेन पड्विधा अब ग्रहादयोऽभिहिताः ॥ ते भवन्ति चतुर्विंशतिचतुर्विध, व्यञ्जनावग्रहणम् ॥ अष्टाविंशतिभेदमेतच्छृतनिश्चितं समासेन ॥] ॥९॥ अथ केचित्तु चतुर्विधव्यञ्जनावग्रहस्थले औत्पत्तिक्यादिभेदेन चतुर्विधमश्रुतनिश्रितं प्रक्षिप्य सामान्यतो मतिज्ञानस्याष्टाविंशतिभेदानुपपादयन्ति तन्मतं पूर्वमनूध दूषयति व्यञ्जनावग्रहस्थाने, चतुर्दा श्रुतनिश्रितम् ॥ केचित् क्षिपन्ति तदस-त्तदन्तर्भूतिसम्भवात् ॥१०॥ RECEOCTOBER
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy