SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्धमान || सोयाणं ॐ नमो उज्जुमइणं ॐ नमो विउलमइणं महाविजे मम वंच्छियं कुरु कुरु शत्रुन् निवारय निवारय | विद्या १-२ वर्द्धमानस्वामिन् ठः ठः ठः स्वाहा । इति ॥१॥ ॥३०॥ श्री वर्धमान विद्या (द्वितीया) ___ ॐ ह्रीं नमो अरिहंताणं ॐ ह्रीं नमो सिद्धाणं ॐ ह्री नमो आयरियाणं ॐ हो नमो उवज्झायाणं ॐ ही नमो कोए सव्वसाहूणं ॐ ही नमो भगवओ अरिहंतस्स महइ महावीरवदमाणसामिस्स सिज्झउ मे भगवइ महई महाविज्झा ॐ वीरे वीरे महावीरे जयवीरे सेणवीरे बद्धमाणवीरे जये विजये जयंते अपराजिए अणिहए ॐ ही ठः ठः ठः स्वाहा ॥ एषा विद्या जयप्रदा-मङ्गलकारिणी साधकस्य सौख्यप्रदा भवतु । इति ॥२॥ अथ वासाभिमन्त्रणविधिः (द्वितीयः प्रकारः) अथ-गुरुः शिरोमुखहन्नाभ्यधोगात्राणि आरोहावरोहारोहक्रमेण " क्षिप ॐ स्वा हा हा स्वा ॐपक्षि क्षिपॐ स्वाहा" इत्येतैरक्षरैर्दक्षिणकरानामिकया स्पृशन् प्रथमं स्वस्यात्मरक्षांकृत्वा ततः शिष्यस्यापि करोति ततः आचार्योपाध्यायौ स्वस्वमंत्रेण तदन्यस्तु ॥ ३० ॥ | "वर्धमानविद्यया" कृतोत्तरासंगमुखकोशजानुस्थभव्यश्राद्धकरयुगधृतगंधभाजनस्थान् गंधानभिमंत्रयते तथाहि- अनामिकाङ्गुल्या | प्रथमं मध्येविशन् दक्षिणावर्तस्तदुपरि स्वस्तिकस्तन्मध्ये प्रणवः “ॐ” तत ऐद्रया वारुण्यंत कौबेर्या याम्यान्तं ऐशान्या नैऋत्यंतं आग्ने RECRPCReprecenecareena CopornococcadCRPCrea For Private and Personal Use Only
SR No.020366
Book TitleGurumurti Pratishtha Vidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1961
Total Pages36
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy