SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वासाभि ॥ २८ ॥ OTT www.kobatirth.org अथ वासाभिमन्त्रणविधिः । प्रथमः प्रकारः ततः गुरुः जिनमुद्रयोपविश्य च " क्षिप ॐ स्वाहा हा स्वा ॐ पक्षि” इत्यक्षरैर्यथाक्रमं पादांगुष्ठाग्रजानुसन्धिहृदयमुखभालां तान्यारोहावरोहाभ्यां मध्यांगुलिद्वयाप्राभ्यां स्पृशन् हस्तद्वयेऽप्यंगुष्ठाभ्यां कनिष्ठिकाद्यंगुल्यप्रेषु तर्जन्यप्राभ्यां चांगुष्ठाप्रयोः क्षिपाद्यक्षराणि ( क्रमात् ) क्रमाभ्यां न्यस्य स्वात्मरक्षां करोति, ततः गुरुः सप्त वारानेकविंशतिं वा वारान् " वर्धमानविद्यां " स्मरन् दक्षिणाहस्वांगुलीभिः परिहितधौतपातकृतोत्तरासंगमुखश्रावककरस्थान् स्थालिस्थान् सर्वतः स्पृशन् अभिमंत्रयेत्, ततस्तान् समीकृत्य तदुपरि दक्षिणकरतृतीयांगुल्या स्थालमध्ये ह्रींकाराय निर्गतरेखया त्रिवेष्टितं कौंकारनिरुद्धमायावीजं लिखित्वा स्थालांतवासः ड्रींकारं प्रपूज्य च कृत जिन मुद्रादिमुद्रादर्शनं पुनरपि स्थालांतवासैः ड्रींकारं पूजयेत् ततः सौभाग्यमुद्रया शुक्लध्यानेन समाधिना ड्रीकारं तमेकविंशतिवारान् जपेत् । इति वासाभिमंत्रणविधिः ॥ १ ॥ onecre Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only मन्त्रणविधिः ।। २८ ।।
SR No.020366
Book TitleGurumurti Pratishtha Vidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1961
Total Pages36
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy