________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ १८ अभिषेक
गुरुमूर्ति
अभिषेक
pezeroecoercedeorepare
[तत्र प्रथमं जल यात्रयाऽऽनीतं जलं पवित्र-नवीन-बृहत्कलश मध्ये क्षिप्त्वा ततः स्नात्रचूर्ण मुक्त्वा चत्वारः कलशाः भियंते, ततस्तैः कलशैः पादुकोपरि तथा मूर्युपरि स्नानं कार्यम् तद्यथा-स्नात्रादौ प्रथमं पुष्पाञ्जलि विधेया। ] तन्मन्त्रो यथा
" नानासुगन्धिपुष्पौध-रञ्जिता चश्चरीककृतनादा। धूपामोदविमिश्रा, पततात् पुष्पाअलिबिम्बे ॥१॥ ॐ हा ही हूँ हैं हौ हा परमगुरुभ्यः पूज्यपादेभ्यः पुष्पाञ्जलिभिरर्चयामि स्वाहा ।
एवं प्रतिस्नात्रमादौ पुष्पाञ्जलिविधेया । "ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ, जलं गृह्ण गृह्ण स्वाहा" ॥१॥ स्नात्रम् "ॐ नमो यः सर्वशरीरावस्थिते पृथु पृथु पृथ्वीगन्धं गृह्ण गृह्ण स्वाहा"॥२॥ चन्दनविलेपनम् “ॐ नमो यः सर्वशरीरावस्थिते महाभूते मेदिनि पुरु २, पुष्षवती पुष्पं गृह्ण गृह्ण स्वाहा" ॥३॥ पुष्पाधिरोपणम् | "ॐ नमो यः सर्वशरीरावस्थिते दह दह, महाभूते तेजोधिपतये धू धू धूपं गृह गृह स्वाहा" ॥४॥ धूपदानं
स्नात्रकाव्यानि१ पुष्पालि स्नात्रम्-सुपञ्चवर्णाढ्य-सुगन्धि-पुष्पा-अलि क्षिपस्वीय-विकासवृश्य
विकासमाजां सुगुरूत्तमानां, प्रक्षाळयामीह पदं पदार्थी ॥१॥
ZerocceDeveerceezoeaeeee
For Private and Personal Use Only