SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततस्तदने अक्षतपुञ्जत्रयं कार्यम् । तदुपरि पुगीफलत्रयं २ मोच्यम् । चतुर्दिक्षुनालिकेरचतुष्य भङ्कत्या सर्वेषां देयम् । ततो गुरुमूर्ति-16 धूपः कार्यः ततः सधवस्त्रियो गायन्ति, वादिनागि वाद्यन्ते दानं च दीयते, गुरुभक्तिश्च क्रियते, साधर्मिकवात्सल्यं च विस्तरेण कार्यम् । तदनन्तरं स्तूपोपरि ( देवकुलिका) कश्मीरज-चन्दनादि छटाः दीयन्ते, ततो मूर्ति-पादुका गदिकाया अधः नाभौ, एलची १, लवंग २, तल ३, तमालपत्र ४, जायफल ५, चन्दन ६, अगर ७, कचूर ८, विरहाली ९, मिरच १०, पीपल ११, सरसव १२, पीपलामूल १३, सतावर १४, रीगणी १५, संखाहोली १६, वज १७, सोआ १८, जटामासी १९, वालो २०, दालचीणी २१, मोथ २२, जेठीमध २३, दोब २४, देवदारु २५, लोद २६, मरोडा फली २७, मीढल २८, इत्यादिक ओषधी, तथा च-सह देवी, वेला, सतावरी, कुमारी, गुहा, सिंही, व्याघ्रो, मयूरशिखा, विरहक, अंकोल्ल, लक्ष्मणा, शंखपुष्पी शरपुंखा, विष्णुकांता, चक्रांका, सर्पाक्षी, महानील, मूलिकाकुष्ठं, प्रियंगु, ववारोवं, उसीरं, देवदारु, दुर्वा, मधुयष्टिका, भेद, महाभेद, क्षीर कंकोल, जीवक, ऋषभकनखी, महानखी, पञ्चरत्नं अधस्तनं रक्षणीयम् , यथाशक्ति तत्र रुप्यनाणकादि क्षिप्यते, | ततो नाभेर्मुखबंधं करोति, ततः कुककुमेन पञ्चाङ्गगुलिहस्तौ दीयते ततः “ॐ पुण्याहं पुण्याह" प्रघोषपुरस्सरं सम्प्राप्ते | | शुभ लग्ने श्री गुरुमूर्तिः गुरुपादुका च "ॐ स्थावरे तिष्ठ तिष्ट स्वाहा" इति सप्तका मन्त्रोचार पूर्वक उर्वश्वासेन | कुम्भकेन प्रतिष्ठाप्यते तत “ आचारदिनक" रोक्त यति मुर्तिप्रतिष्ठामन्त्रेणत्रिर्वासक्षेपः कार्यः । मन्त्रोऽयम्आचार्यमूर्ति-स्तूपयोः। “ॐ नमो आयरियाणं भगवंताण नाणीणं पंचविहायारसुद्वियाणं इह भगवंतो आयरिया अवयरंतु, साहु-साहुणी-सावय-सावियाकयं यं पडिज्छन्तु, सबसिद्धिं दीसन्तु स्वाहा" । अनेन मन्त्रेण त्रि सिक्षेपः ।। PaneerCornerecember For Private and Personal Use Only
SR No.020366
Book TitleGurumurti Pratishtha Vidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1961
Total Pages36
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy