SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे व्याख्या - यः खरतरैर्नारीणां जिनपूजा न न काय्यंते, अपि तु वार्यते एक । केषामिव ? अरीणामिव शत्रूणामिक, तेषां खरतराणां अन्तरायफलां वक्तुं प्रभुः सर्वज्ञः प्रभुः समर्थः ॥ २ ॥ जिनाच तव्वती काचित् कदाचिद् यद् रजस्वला ।' अशक्यपरिहारं तत् कुत्सिताऽङमकुगन्धवत् ॥३॥ व्याख्या - जिनाची - जिनपूजां तन्वती काचित् स्वी यत्कदाचित् रजस्वला भवति, तत्- रजस्वलत्वभावनं, अशक्यपरिहारंपरिहर्तुमशक्यं तथा देहस्वभावात् कुत्सिता कुगन्धवत् । यथा स्वभावेन कुत्सितस्याङ्गस्यान्तर्गतः कुमन्त्रो बहिः प्रसरन् वाय न शक्यते, तथा रजस्वलत्वमपि । अतो यदि रजस्वलत्वभवने स्त्रीणां जिनानमनुचितं, ततः पुरुषाणामपि शरीरदुर्गन्धत्वाज्जि-नभवने गमनमप्यनुचितम् ॥३॥ 1 यतो धौतेऽपि देहें स्व- गन्धबन्धो न सर्वथा ।' प्रत्युताऽचचनों रामा, संवृताङगी गुणाय तत् ||४|| व्याख्या - यतो- यस्मात् कारणाद धौतेपि प्रक्षालितेऽपि देहेशरीरे सर्वथा - सर्वप्रकारेण 'स्वगन्धबन्ध : ' स्वस्य - स्वकीयस्थ, गन्धस्य बन्धों - निषेधो न भवेत् । प्रक्षालितस्यापि देहस्य विसगन्धो न विरमतीत्यर्थः । ततः प्रत्युताऽचर्चिने - प्रतिमापूजायां, रामा - स्त्री संवृताङ्गी कबुत्तरीयकादिभिः पिहितदेहा गुणाय,, बिम्बे स्त्रीदेहगन्धस्य तथाविगमनाभावात् ॥४॥ किमाशातनमिध्यात्व-मिश्याद्युक्तात् प्रतारणम् । यत्पूर्वोक्तात्तर्ववेद- मगनाशुद्धि रोपणे ॥५॥ महासत्यो जिमाचयां, सुलीना विश्रुता श्रुते । तासां तु तत्र ते प्रायश्चित्तमाशातना ततः ॥ ६ ॥ युग्मम् 11 For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy