SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्यो मिश्रामः ८१ यदहमात्मीयान्नवं पूर्वपुरुषाणां कृसं-प्रमाणीकरिष्याम्यवेति 'द्विलीयो दोषः इति । दोषद्वयपुष्टिवरचन्द्रप्रभसूरैः परिवर्वात् तव गाढतस्खुत्सूत्रं बभूव ।।३७५ अथ यतिप्रतिष्ठां स्थापनाह अलिण्डां कुरुते यत्ते, यतेशयतेयंतिः । तत्प्रयोः बैंक न सां? भाद्ध-प्रतिष्ठा न श्रुते यतः ॥३८॥ व्याख्या यद् यतिबस्त्री ते-तव, यतेतिनो, देशयतेः-श्रावकस्य प्रतिष्ठा-सविस्त्यारोपेश सम्यक्त्वारोपपारूपां. कुरुते-विदधाति, ततः प्रभो:-श्रीबीतरागप्रतिमाथास्तां प्रतिष्ठा-मन्त्रन्यासरूपां कथं न कुरुते ?। यतः श्राद्धप्रतिष्ठा कल व्यति श्रुते-सिद्धान्ते न विद्यते । * कोई साबओ पडिमापदायभं करे उकामो' इति श्राद्धप्रतिष्ठास्थापकं मुग्धविप्रतारणार्थं यदुच्यते, तदुत्सूत्रम् । यदेतच्चूणिवाक्यं कल्पग्रन्थे रथयात्राप्रस्ताव कोप श्रावको रथे प्रतिमायाः स्थापनमारोपणं कर्नुकाम इति सूचकं समस्ति । भवद्धिस्तु मन्त्रन्यासरूपायां प्रतिष्ठायां चोज्यते इत्युस्सूचमेच ॥३८॥ सिद्धान्ते अतिप्रतिष्ठासद्भावमाह यतिप्रतिष्ठा सिद्धान्ते, पावलिप्तककल्पतः । उमास्वातिवाचकादिकल्पेभ्योऽपि तु सिद्ध यति ॥३९॥ च्याख्या-स्पष्टः । नवरं आदिशद्वात् हरिभद्रभूरि-आर्यसमुद्राचार्य-प्रचाकर-सिद्धसेनसूरिप्रभृतिभिः कृताप्रतिष्ठाकल्पग्रन्थात् सातव्या ॥३९॥ यतिप्रतिष्ठायास्स दृष्टान्तस्थापनामाह यथामाऽऽचार्यमन्त्रस्य, सूत्रोक्तत्वं प्रसिद्धयति । तथा यतिप्रतिष्ठाया-स्त्वत्परीष्टं प्रमा न च ॥४०॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy