SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो विश्रामः संबज्झइ तत्थ तत्थ सुयहरेहि कुलिहिअदोसो न दायव्वोत्ति । किन्तु जो सो एयस्स अचिन्तचिन्तामणिकप्पभूयस्स महानिसीहसुयक्खंघस्स पुव्वायरिसो आसी, तहिं चेव खंडाखंडी हिं उद्देहआइएहि ऊहिं पत्तगा परिसड़ियाँ तहवि अच्चंत सुमहत्या - इसयंति इमं महानिसीहसुयक्खंधं कसिणपवयणस्स परमसारभूयं . परं तत्तं सुमहत्यंति कलिऊणं पवयणवच्छल्लत्तणेणं बहुभव्वसत्तो वयारियति काउं तहा य आयहियट्ठाए आयरियहरिभद्देणं जं तत्थायरिसे दिट्ठ तं सव्वं समइए सोहिऊण लिहिअंति । अन्ने हिपि सिद्धसेनदिवाकर- वुड्ढवाई - जक्ख सेण - देवगुत्त - जसवद्धण - खमासमणसीस रविगुत्त- नेमिचंद - जिणदासगण - खवगसच्चसिरिपमुहे हिं जुगप्पहाणसुयहरेहि बहुमश्रियमिति ||१६|| ५३ पश्चान्मत्योपधानानि ययँरुत्थापनाऽऽवृता । मन्ये सुविहितास्ते ते, नाम्नां वसतिपालकाः ॥१७॥ व्याख्या - स्पष्ट: । नवरं - सुविहितानां श्रीमहावीरात् प्रभृति भवनं, चारित्रस्याविच्छिन्नत्वात् । ततोऽहं एवं मन्ये येयश्चैत्यपालकैः सुविहितानामन्तिके उत्थापना ( उपस्थापना) जगृहे, तेषां तेषां अपरत्यपाल के रूपहासबुद्धया वसतिपालका इति नाम प्रददे । यथा पूणिमीयकानामपेक्षया चतुर्दशीयकानां चतुर्दशीयका इति नाम ॥१७॥ कालवौःस्थ्येऽर्कवेदेऽस्था-च्चैत्येषु प्रचुरो व्रती । पौषधोकसि वस्वभ्राभ्रकुभिः श्रूयतेत्विति ॥ १८ ॥ व्याख्या - स्पष्टः । नवरं - प्रथमश्चैत्यनिवाससंवत्सरः ( ४१२ ) | द्वितीय चैत्यनिवासिभिः सुविहितानां पार्श्वे गृहितोत्थापनायास्संवत्सर : ( १००८ ) ॥ १८॥ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy