SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गरवस्वप्रदीपे विद्यते। किंविशिष्ट: ? ज्ञानोत्तमश्रुतज्ञान:-आरितकत्वेनोत्तम यत् श्रुतज्ञानं तद्विद्यते यस्य म। ततोऽस्य सङघस्यानुगामित्वमेवामीषांम् । उक्तं चोत्तराध्ययनस्य दशमाध्ययने-“नहु जिणे अज्ज दीसइ बहुमय दीसइ मग्गदेसिए । संपइ नेयाउए पहे समयं गोयम! मा पमायए" ॥१॥ 'नह' नैव,जिमस्तीर्थकृदद्यारिमन्काले दृश्यते। यद्यपीति गम्यते । तथापि 'बहुमबसि पन्थाः। स च द्रव्यतो नगरादिमार्गो, भावतो ज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः। स परिगृह्यते । स घृश्यते 'मग्गदेसिय'त्ति मार्यमाणस्वान्मार्गों मोक्षस्तस्य 'देसिय'त्ति सूत्रत्वाद्देश को मार्गदेशकः (नच) एवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसों भाविनोपि भव्या न प्रमादं विधास्यन्त्यत: (सम्प्रति) मयीति भाव: । नैयायिके-निश्चयमुक्त्याख्यलाभप्रयोजने, पथि समयमपि गौतम ! मा प्रमादी-रित्यं च व्याख्या सूत्रार्थः । अस्यामपि गाथायां तीर्थकरव्यवच्छेदे यो बहुमतो मार्गस्तस्मिन् प्रमादो न विधेय इत्युक्तं । ततस्तपोवन्मा मार्गस्यैव बहु, . . . . . इजइ असढभावं । तथा यदस्मिन्नपि काले एवंविधमेते यतन्ते, ततो लघुकर्माण एव । यदाह-"कल्याणसिद्धय साधीयान्, कलिरेव कषोपलः । विनाग्नि गन्धमहिमा, काकतुण्डस्य नैधते ॥१॥ [वीतरागस्तवः] सर्वसिद्धान्तसन्मूल-राजमार्गप्रदर्शकः । गुरुतस्वप्रदीपोऽयं, कृतः शासनसोधभाक् ॥२०॥ कृतेप्यागमयुक्तिभ्यां, गोतासहितेपि यत् । अनाभोगादिहोत्सूत्र, तन्मिण्यावुःकृतं मम ॥२१॥ इति श्रीगुरुतत्त्वप्रदोपे उत्सूत्रकन्दकुद्दालापरपर्याय चारित्रस्थापना नामाष्टमविश्रामः ॥८॥ ग्रं. २४६ इति श्रीगुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये चारित्रस्थापना नामाऽष्टमविश्रामस्य विवरणं सम्पूर्णमिति ग्रं. १९५२ For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy