SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सप्तमो विश्रामः www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२३ परस्परं, अन्तरं भगवता न प्रोक्तं । क्व ?, 'तीर्थं भदन्ते' स्यादौसूत्रे । यदाह - 'तित्यं भंते! तित्थं तित्थकरे तित्थं ? । गोयमा ! अरहा ताव नियमा तित्थकरे, तित्यं पुण चाउवण्णो समणसंघो पढमगणहरो बा' । [ भगवती ] ततस्सिद्धं “ वेयावच्चगराणं संतिगराणं सम्मछिट्टिसमाहिकराण" इति चतुर्णां पदानां सङ्घकृतत्वेन सूत्रत्वम् । प्रभुश्री हरिभद्रसूरिपादैर्ललितविस्तरायामेतेषां चतुर्णां पदानां व्याख्यानस्य पुरत ' इति वृद्धसम्प्रदाय' इत्युक्ताक्षराणामनुसारेण पञ्चाशकवृत्तौ चतुर्थी स्तुतिः किल अर्वाचीना' इति नवाङ्गवृत्तिकारोक्तानुसारेण च मयात्रेत्युक्तम् । यतो बाध्यबाधकयोर्बाधको विधिर्बलवान् । अत्र सिद्धान्तस्याक्षरमात्रमेव बाध्यः, वृद्ध सम्प्रदायो बाधकः, प्रमाणत्वेन महात्मनामनुल्लङ्घनीयत्वात्, वृद्धसम्प्रदायरूपतुर्योत्सर्गस्यास्य चतुर्णां पदानां नूतनकर्तव्ये अथवा पुरा सन्तिष्ठमानानामेव स्तुतित्रयेण समं संयोजने वृद्धसम्प्रदायत्वघटनात् । सिद्धमत्रानृल्लङघनीयत्वमिति ||२२|| " तथास्वभावतस्सङघ - तीर्थकृत्कृतमागमः । 1 'सूत्रं गणधरे' त्याबौ, नातः प्रायोऽर्थतः स यत् ॥२३॥ व्याख्या- 'सङ्घतीर्थ कृत्कृत' सङ्घेन तीर्थकृता च यत्किञ्चिस्कृतं स आगामोभण्यते कस्मात् ?, तथा स्वभावतः सङ्घतीर्थकृतोर्जल्पनस्य यथावस्थितस्वरूपत्वेनानुत्सूत्र तयाऽऽगमभवनभावात् -सूत्र गणधरेत्यादौ "सुत्तं गणहरइयं तहेव पत्तेयबुद्धरइयं च । सुयकेवलिणा रइयं अभिनदसपूव्विणा रइयं ॥१॥ अस्मिन् सूत्रे यथा - तित्थगररइयं सुतं इति नोक्तं, तथा सङघरइयं सुतं इत्यपि नोक्तं । अतोऽस्मात्कारणात्, यद्यस्मात्कारणात् प्रायो- बाहुल्येन, 'सतीर्थकृत्कृत आगमोऽर्थस्वरूपो भवति । "अत्थं भासइ अरिहा" इति वचनात् " बहुमणुमयमेयमायरिय" मिति वचनाच्च । किमुक्तं 2 For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy