SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठी विश्रामः अपि तं प्रति ब्रुते-अद्येह जिनभवनानां वर्षमहोत्सव एकरात्रिक: सम्प्राप्तः । अन्योऽपि अत्राष्टाहिकामहोत्सवो भवति । अत्र च वसुदेवहिडि अक्षराणि एवं-तीए भणियं अज्जउत्त ! इत्थ विज्जा पढमधयणे भूमीए जिणाययणाणं सवत्सरुस्सवो एगराइओ संपत्तो। अन्नोवि य होइ महो इत्थ अठ्ठाहिया होइ महिम'त्ति । तथाऽस्याः प्रथमखण्डे भणितं तिन्नि महिमाउ कारेमाणा ते हरिसेण कालं गमंति'ति । व्याख्या चैत्रमासे एकोऽश्विन मासे द्वितीय इति शाश्वतावष्टाहिकामहिमानौ द्वौ ततीयोऽशाश्वतः पुनः सीमनगनगे कुर्वन्ति इति महिमात्रयं । तथा चागमः-दो सासय जत्ताओ तत्थेगा होइ चित्तमासंमि । अठ्ठाहियाउमहिमा बीया पुण अस्सिणे मासे ।।१।। ताहे चउमासियतियगे पज्जोसवणा तह य इय छक्कं । जिणजम्म-दिक्ख-केवल-निब्वाणा इसु असासइया॥२॥ उक्तं च वसुदेवहिंडितृतीयखंडे-अज्जअट्ठमीए आढवेऊण पंचनइसंगमे भयवओ संजयंतस्स नागरण्णो य अट्ठाहिया महामहिमा पवन्ना होहिइ । तत्थय दोहिवि विज्जाहरसेढीहि अवस्स मिलियब्वति । इति द्वितीयोत्सूत्रनिराकरणं । भरहेण निम्मविया अट्ठमहापाडिहेरसंजुत्ता । अट्ठवयंमि सेले... • • • • • ॥३०॥ इति श्री गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये आङ चलिक-सार्द्धपौणिमानिरासो नाम षष्ठविश्रामः ।।६।। .. सप्तमो विधामः । आगमिन्नागमस्साघ-कृतमाज्ञायुतत्वतः । क्रमाऽऽगतोऽधुना सङघ-स्तीर्थस्याऽन्तरमन्यथा ॥१|| व्याख्या-हे आगमिन् ! सङघेन कृतं-आचीर्णमागमो भण्यते । अस्य प्रामाण्यमाह-आज्ञायुतत्वतः ‘आणाजुत्तो सङघो' इति For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy