SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मर्शनपूर्वकम् / भाविनामार्थकलन: किञ्चिदुहितरूपकं आकाशादणु शुद्धं च सर्वस्मिन् भाति बोधनम्। ततः सा परमासत्ता सचेतश्चेतनोन्मुखी चित्रामयोग्या भवति किञ्चिल्लभ्यतया तदा। घनसंवेदना पश्चाद्भावि जीवादिनामिका सम्भवत्याप्तकलना यदोद्यति परं पदम्" इत्यादि। तट्टीकायामपि, सन्मात्रस्य ब्रह्मण: 'स ईक्षत लोकाबुसृजा' इति श्रुतिसिडमीक्षणभावं दर्शयति तदिति त्रिभि: 'अग्रहीतात्मक' अहङ्काराध्यासरहितं अतएव संविमात्रेणाहताविमर्श: 'सर्वस्मिबपि' सृज्यविशयीभाविनामरूपानुसन्धानांशऽपि 'किञ्चिदेव संपृक्तमिव अतएव 'आकाशादखेव' न तु घनं 'अतएव' शुद्धमेव धनमालिन्याभावाद्ब्रह्मैव 'चेत्यता' गच्छतीव सती 'सचेतश्चेतना' ईक्षणा वृत्यभिव्यक्तचैतन्यं त दुमुखी' तत्प्रधाना सती 'किञ्चिल्लभ्यतया' वाक्यविषयधर्मलाभेन तदा 'चित्रामयोग्या' . भवतीत्यर्थ: पश्चात्तु सैव वृत्तिश्चिराहत्या घनीभूता सम्यगेव 'आत्तकलना' सूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदग्राहिणी सती 'परं पदमपरिच्छिनभूमानन्दात्मभावं यदा विस्मरति तदा भाविहिरण्यगर्भाख्यसमष्टिजीवादिनामिका भवतीत्याह धनेति। ईदृशेक्षणाद्यात्मकचण्डी चिदादिनामकसमष्टिवृत्तिरूपधर्मामकशुद्ध ब्रह्माभित्रानां जानकाक्रियाणां तिमणां व्यष्टीनां महासरस्वतीमहाकाली महालक्ष्मीरिति प्रतिनिमित्तलक्षण्येन नामरूपान्तराणि / तादृशनामरूपविशिष्टदेवतात्रयसमष्टिवं प्रकृत्तिनिमित्तीकृत्य धर्मे चण्डिकेति व्यवहारः। एवं व्यष्टीनां वामा ज्येष्ठाऽतिरौद्रीति, पश्यन्ती मध्यमा वैखरीति, ब्रह्माविष्णुरुद्र इति रूपभेदेन, समष्टेरपि अम्बिका शान्ता For Private and Personal Use Only
SR No.020362
Book TitleGuptavati Yukta Durga Saptashati
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy