________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - दोहदापूरणा देवी, निशां निन्ये कृशा सती // प्रातरारामिकैरेवं, विज्ञप्तं च महीभुजे 81 / गुण / अहो चित्रं, अहो चित्रं, सायं दग्धनभूदनम् ।।पुष्पितं दृश्यते सर्व,वसंत इन सांप्रतम् 82 चरित्र. // 55 // तदैवारामिकानीतपुष्पमाल्यप्रकल्पितं॥ तल्पमासेव्य सा देवी, जाता संपूर्णदोहदा // 3 // | संजाते समये पुत्रे, कृत्वा जन्ममहोत्सवम् / / माल्यदेव इति प्रीत्या, तस्य नाम नृपो व्यधात्।। / 6 वर्द्धमानः क्रमेणासौ, कलाकौशलपेशलः॥ तारुण्यमाश्रितश्चक्रे, कन्याचिंतापरं नृपम् 85 / / 8 इतश्व भदिल पुरे, सोमदेवनृपोऽभवत्।सोमचंदाभिधा देवी, सोमस्त त्सुताऽभवत् 86 / / | तस्याः सखीत्वमापन्ना, मंत्रिवेष्ठिपुरोधताम् / / पुत्र्यस्ताभिर्युता सैपा, ययौ क्रीडाचलं वने। रमंतेस्म भ्रमंतिस्म, जल्पंतिस्म यदृच्छया। तास्तत्र वानरोवृंद, पश्यंतिस्म सवानरन् // 8 // वानरीभिः सह कीडन्नबोडंस्ताभिरीक्षितः // कपिश्चपलतां चक्रे, वृक्षाणामंतरं व्रजन् 89 / वानर्यः प्रोचिरेशैलमुपर्युपरि पादपान् // पश्यंत्यस्ताःस्रजो देहि, पुष्पाणां नः पृथपथक् ||| एका भूमिस्थितस्य दोनितंबस्थस्य चापरा॥शंगस्थस्य तरोरन्या, ययाचुः कुसुमस्रजः 91 फालां दत्ता क्षणेनैष, ताभ्यस्ताः कुसुमखजः॥ददौ तद्वीक्ष्य ताः सख्यः, प्रोचिरे च परस्परम्।। 444001 For Private and Personal Use Only