________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धूपस्योत्क्षेपणं गोतं, नृत्यं वाद्यं मनोहरम्॥एते सप्तदश प्रोक्ताः, प्रकारा जिनपूजने // 4 // गुण० तेऽन्योऽन्यं कथयामासुः, श्रुत्वेति वचनं मुनेः॥एतेषु भेदमेकैकं, विधास्यामःक्षणादपि 45 3 चरित्र // 28 // अभ्युद्यतास्ततःसर्वे, प्रासादेऽत्र मनोहरे॥ सामग्री कारयामासुः, पूजायास्ते निजां निजाम ही कृत्वा पार्श्वप्रभोःपूजां, मुदिता मुनिपुंगवम् / / नत्वा निजगृहं प्राप्ता, भोजनं चक्रिरे च ते॥ हट्टे निविष्टास्ते दृष्टा, मित्रेणैकेन भाषिताः॥वार्तामेकामहं वच्मि, मन्यध्वे चेन्मनोहराम्॥ / मयि हट्टे समासीने,गीतनृत्यकुतूहलम् // कारयत्यूचिरे केचिद्धन्योऽयं धनलीलया // 49 // मंदस्वरं परःप्रोचे, स्वमित्रं मयि शृण्वति॥वृथास्य वर्ण्यते लीला, व्ययतः पैतृकं धनम्॥५०॥ / मातुःस्तन्यं पितुर्लक्ष्मीयुज्यते बाल्य एव हि // इति तद्वाक्यमाकर्ण्य, युष्मदंतिकमागतः 51 तलक्ष्म्यै गम्यते क्वापि, व्यवसायविचक्षणाः।। एकः प्रोचे ततोवाौं, पद्भ्यां पित्रापि गम्यते।। - इक्षुक्षेत्रं समुद्रश्च, योनिपोषणमेव च // प्रसादो भूभृतां चैव,क्षणाद् भंति दरिद्रताम् // 53 // / * परोऽवग्गम्यतां तर्हि, सिंहलद्वीप एव हि // गजानांव्यवसायेन, महांल्लाभो यतो भवेत॥५४॥ // 26 // / तथैव सर्वेऽप्यालोच्य, समुद्रगमनं प्रति // पित्राद्यनुमतिं कष्टाज्जगृहुर्गृहमागताः // 55 // For Private and Personal Use Only