SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra C www.kobatirth.org (२) मध्ये ब्राह्मणे ब्रह्मपुरुषेभ्यो वलिहरणं । ७ मध्ये विश्वेभ्यो देवेभ्यो वलिहरणं । मध्ये दिवसे दिवाचारिभ्ये भूतेभ्यो बनिहरणं । , रात्री, नक्तचारिभ्यो भूतेभ्यो बलिहरणं । १० सर्व्वशेषे रक्षोभ्यो वलिहरणं । ११ पिटयज्ञे प्राचीनावीती अन्यत्र निनयादिषु दक्षिणावीती । इति प्रथमे दितीया कडिका । सूत्रं । १ वच्यमाणकर्म्मणां होमविधिः । २ पवित्राभ्यामाज्यस्योत्पवनं । ३ पवित्र लक्षणेोत्पवनयो निर्णयः । Acharya Shri Kailassagarsuri Gyanmandir अथ प्रथमे तृतीया कण्डिका । ७ 8 याज्य हामेषु परिस्तरणं कार्य्यं वा न वा । ५ पाकयज्ञेषु व्याज्यभागी कार्य्यी वा न वा । ६ धन्वन्तरियां शूलमवञ्च वर्जं सर्व्वेषु पाकयज्ञेषु ब्रह्मा कार्यो वा न वा । अनादेशे नामधेयेन होमः । ८ च्यनादेशे देवता निर्णयः । £ एक वर्द्धरादियज्ञाः समानकालिकाः । १० पूर्वोक्तस्य प्रमाणार्थं यज्ञगायोदाहरणं । इति प्रथमे टतीया कण्डिका । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy