SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( ३९ ) अथ चतुर्थे अष्टमी कण्डिका । सूत्रं । १ गन्धादिदानं । २ अग्नौ करणानुया । ३ प्रत्यनज्ञा । 8 अग्नौ करणहामः । ५ पाणिध्वेव वा होमः । ६ देव ७ भोजन पात्रे ऽन्नदानविधानं । व्यग्निमुखपाणिमुखत्वं प्रमायां । जतशेषान्नदानं । ६ भोजनपात्रे अधिकान्नदानं । Acharya Shri Kailassagarsuri Gyanmandir १० भोजनात् टप्तेषु पाठमन्त्रः । ११ पिण्डार्थमन्नमुद्धृत्य शेषनिवेदनं । १२ अनाचान्तेषु पिण्डनिपरयं । १३ व्यचान्तेषु तदित्येके । १४ ब्राह्मणानुज्ञानं । १५ वस्तु खधेति प्रत्यनुज्ञानं । इति चतुर्थे श्रष्टमी कण्डिका । सूत्रं । १ काथ शूलगवः । २ तस्य कालादिनियमः । अथ चतुर्थे नवमी कण्डिका । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy