SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३. १२] परिशिष्टे । ३२७ पाणिषु ददाति ते तत्याचे निधाय आचमेयुरथ तृतेषु भुक्तशेषान्नात्सार्ववर्णिकमुद्धृत्य प्रेताय पिण्डमेकं तृष्णों निरूप्य चीन् पितृभ्यः पार्वणवद्दत्वा प्रेतपिण्डं चिधा विभज्य पितृपिण्डेषु विष्ठादधाति मधुवाता इति तिसृभिः सङ्गच्छध्वमिति द्वाभ्यां अनुमंत्र्य शेषं पार्वणवत्कुर्यात् ॐ स्वस्तीति वाचयित्वा विसर्जयेत् ॥ ११ ॥ अथ सपिण्डीकृताय प्रेताय तदहरेवामेन श्राद्धं पावणवत्कुर्यात् पितृलेोकं यातः पाथेयमेतदस्येति तत्परेद्युरपि प्रपितामहस्य कार्यमित्येके न हि तस्याचैतदुत्तरं श्राद्धमस्ति तस्यैतत्पाथेयमित्यथ दीपान् प्रशाम्य पचनाग्निं सहभस्मानमुद्दास्यायतनं सम्मृज्य श्रोत्रियागारादग्निमानीय तस्मिन्नुपसमादध्युः पुत्रादयाभ्यक्तस्वाताः शुक्तवाससः स्वस्त्यादि वाचयित्वा ज्ञातिबन्धुसहिता भुञ्जीरन् श्रवाक् संवत्सरात्सापद्येमासिकानि मासे वर्षे पक्षेऽवशिष्टान्यनुमासिकसंज्ञानि यदा पुनः क्रियते संवत्सरान्तसपिण्डीकरणस्थाने संवत्सरविमाकश्राइं पार्वणवत् कुर्यात् तानि - डिप्राप्तौ सवीण्याकृष्य कुर्वन्ति येन केनापि सापिण्डे पृथक् मातृश्रा मातरं पितामह्यादिभिरेव येाजयेद्विशेषांस्तु धर्मशास्त्रेभ्यः प्रतीयात् ॥ १२ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy