SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० चाश्वलायनीय इति जपित्वा वधेनदस्य पहिचातयस्वेति षगिरग्निस्तुवे सवस्तममिति द्वाभ्यामग्निमुपस्थाय वया ना दिवस्यात्विति सूक्तेनादित्यमुपतिष्ठेत। अथ गर्भलभनमृतावनुकूलायान्निशि स्वलङ्कृते सुगन्धवासिते वेश्मनि तथाभूते पर्यशयने सुनातामलङ्क तां शुलवसनां स्रग्विणीम्मायां स्वयन्ताभूतः प्रवेश्य दूर्वा पिष्ट्वा अश्वगन्धा वा सूक्ष्मेण वाससा सङ्ग्रह्योदीधीतः पतिवतीति द्वाभ्यां स्वाहाकारान्ताभ्यामभयानीसाबिलयानिषिच्य सम्बेश्य गन्धर्वस्य विश्वावसेार्मुखमसीत्युपस्थममिमश्य विष्णुयानिङ्कल्पयत्विति दाभ्यां विहृत्य योगर्भमोषधीनामहङ्गर्भमदधामोषधीधिति जपित्वोपगच्छेत्याणेते रेतो दधाम्यसावित्यनुप्राण्यायथा भूमिरनिगभी यथा द्यौरिन्द्रेण गर्भिणी वायुर्यथा दिशागर्भ एवन्ते गर्भदधाम्यसाविति हृदयमभिमशेन्नैकउपगमने मन्त्रविधिमिच्छन्ति नह्यनेन किञ्चित् संस्कियत इति त ओषधीभिनिषेक कृत्वोपगच्छन्ति ॥२५॥ अथ जातकर्म पुचे जाते पुरान्यैरालम्भादमिरिद्रः प्रजापति विश्वे देवा ब्रह्मेत्यनादेशदेवता हुत्वा प्राक स्विष्टकृतः सर्पिमधुप्राशनादि कुया देवन्निष्कमणं चतुर्थे मास्यापूर्यमाणपक्षे स्वस्ति वाचयित्वा स्विष्टकृतः प्राक् सुनातालंकृतं कुमारमादाय सहभाया. For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy