SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीय २८६ [१. २४] कन्यां स्थापयेयुरपरस्मिन् प्राङ्मुखं तथाभूतं वरं तो मनसेष्टदेवतां ध्यायन्तौ तिष्ठन्तौ ब्राह्मणाः सूर्य सक्तं पठेयुः पुरन्ध्यो मङ्गलगीतानि कुर्युरथ ज्योतिर्विदादिष्टे काले प्रविष्टे सद्यस्तिरस्करिणीमुदगपसार्य कन्यावरी परस्परगुडजोरकानवकिरतः परस्परनिरीक्षेयातामभ्रानो मिति तामीक्षमाणा जपत्यधोरचक्षुरपतिघ्नेवधीति तथेक्ष्यमाणाथास्या वोर्मध्यन्दभीग्रेण परिमृज्य दर्भनिरस्यापउपस्पृशेदथाब्राह्मणा बान्धवाः पुरन्ध्यस्तो आशीभिरभिनन्दयेयुः॥ २३॥ . अथानयोराद्राक्षतारोपणन्तैजसेन पात्रेण क्षीरमानीय एतमासिच्यान्येनाद्राक्षततण्डलानथ तथास्थितयो वधूवरयार्वर्धनकमेतत्कारयेयुरमृतं क्षीरमायुर्घतमरिष्टरक्षता अप एतेषामारोपणमिष्यते वरः प्रक्षालितपाणिर्वध्वाः प्रक्षालितेऽञ्जला श्रीरघृतं पाणिना द्विरुपस्तीर्य विस्तण्डुलानञ्जलिना वपति यथा पूयेत ततो दिरुपरिष्टादभिधारयत्येवं वराजलावन्यस्तण्डुलापूरणकुयाहाता तयोरञ्जल्याहिरण्यमवदध्यात्यथ वरः कन्याञ्जली स्वाञ्जलिन्धारयेदाता कन्या धारयतु दक्षिणाः पान्तु बहुधेयञ्चास्तु पुण्यं वर्धतां शान्तिः पुष्टिस्तुष्टिश्चास्तु तिथिकरणमुहूर्तनक्षत्रसम्य For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy