SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीय २८० [१.१०] प्रास्तीर्णेषु दर्भेषु निरस्तः परावसुरिति तृणम. गुष्ठापकनिष्ठाभ्यां नैर्ऋत्यान्निरस्याप उपस्पृश्येदमहमवावसेोः सदने सीदामीत्युदङ्मख उपविश्य वृहस्प. ति ब्रह्मा ब्रह्मसदनं आशिष्यते वृहस्पते यज्ञोपायेति मन्वं ब्रह्मा जपेदपां प्रणयने ब्रह्मन्नपः प्रणेष्यामीत्यतिस्पृष्टः ॐ भूर्भवः स्वहस्पति प्रसूत इति जपित्वों प्रणयेत्यतिसृजेत्सर्वदा च यज्ञमना भवेदेके नेच्छन्ति निरसनमुपवेशनं जपः प्रायश्चित्तहोमः संस्थाजपेनापस्थानञ्चेति पञ्चकर्माणि ब्रह्मणः ॥१६॥ __ अथ पार्वणस्थालीपाकस्तस्य पौर्णमास्यामारम्मोऽनिमग्नीषोमा पौर्णमास्यान्देवते अग्निरिन्द्रानी चामावास्यायां देवते अपः प्रणीय शूर्पे व्रीहोन्निरूप्य प्रोक्ष्य प्रागग्रीवमुत्तरलामकृष्णाजिनमास्तीयं तत्रोलूखलं निधाय तानवहत्य तण्डुलांस्त्रिः फलोकतां स्त्रिः प्रक्षाल्य श्रपयेद्यदि सहश्रपयेञ्चरुं विहृत्येदममष्मा इदममुष्मा इत्यभिमशेत्स्विष्टकृतं द्विरुपरिष्टादभिधारयेत् पञ्चावती दावती पुरस्तादवद्येदिमिरज्ज विसंस्याग्नौ प्रास्यायाश्चाग्नेस्यतो देवा इदं विष्णुरित्यन्ताभिर्व्याहृतिभिश्च जुहुयादेताः सवीः प्रायश्चित्ताहुतयः एता ब्रह्मणा कर्तव्याः परीत्य प्रत्यगुदीच्यामवस्थाय जुहुयादथ बर्हिघि पूर्णपात्रं निनीय ताभि For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy