SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. १२] -सद्य परिशिथे। २०५ नलिप्य सुमित्रान आप ओषधयः सन्विति सक्दद्भिरात्मानमभिषिच्य दुर्मिव्यास्तस्मै सन्तु योऽस्मा. न्हेष्टि यच्च वयन्विष्म इति मृच्छेषमद्भिः क्षालयेदथ वरुणप्रार्थना तर्पणान्तेनोक्तेन विधिना स्नायान्नास्मिन प्राक ब्रह्मयज्ञतर्पणावस्त्रं निष्योडयेदपुचादयो ह्यन्ते ता इत्येष स्वानविधिस्तदेतदसम्भवेऽभिरेव कुयाद्भौमदिनादिषु च, न च गृहे मृदा स्त्रायान्न च शोतोदकेन शीतोष्णोदकेन गृहे स्नायान्मन्त्रविधि वर्जयेदहिवी शुचौ देशे सर्व पश्चात्कुयर्यादिति ॥१०॥ अथाशक्तस्य मन्त्रस्नानं शुचौ देशे शुचिराचान्तः प्राणानायम्य दर्भपाणिः सव्ये पाणावपः कृत्वा तिसृभिरापो हिष्ठीयाभिः पछः प्रणवपूर्व दभीदकै. मार्जयेत्। पादया मूर्ध्नि हृदये मूर्ध्नि हृदये पादयाहृदये पादयो मूर्ध्नि चाथार्धर्चो मूर्ध्नि हृदये पादयाह्रदये पादयो मूर्ध्नि चाथ ऋकशा हृदये पादया मुंनि चाथ तन मूर्धांति मार्जयित्वा गायल्या दशधाभिमन्त्रिता आपः प्रणवेन पीत्वा दिराचामेदेतन्मन्त्रस्नानं ॥११॥ अथ वैश्वदेवो दिनस्य प्रारम्मानाच पाकयज्ञतन्त्रमग्निमौपासनं पचनं वा परिसमूह्य पर्युक्ष्यायतनमलंकृत्य सिद्ध हविष्यमधिश्रित्याद्भिः प्राक्ष्योदगुहा 2N 2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy