________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धाश्वलायनीय
दैवत्यां यजुर्वेदमुदाहरन्तों भुवलाकाधिष्ठात्रों साविचीं नाम देवतां ध्यायेदथ सायं तां दृद्वा दृद्धवादित्यमण्डलमध्यस्थां श्यामवर्णां श्यामाम्बरानुलेपनवगाभरणामेकवतां शङ्खचक्रगदापद्माङ्कचतुर्भुजां गरुडासनारूढां विष्णुदैवत्यां सामवेदमुदाहरन्तों स्वलीकाधिष्ठाचों सरस्वती नाम देवतां ध्यायेड्यानं नेच्छन्ये. के। तत आवाह्य जपित्वा जातवेदसे सुनुवाम सेाम, तच्छयोराहणीमहे नमो ब्रह्मणे नमो अस्त्वनय इत्येताभिरूपस्थाय प्रदक्षिणं दिशः साधिपां नत्वाथ सन्ध्यायै गायत्य सावित्यै सरस्वत्यै सर्वाभ्यो देवताभ्यश्च नमस्कृत्य तत उत्तमे शिखरे देवि भूम्यां पर्वतमईनि। ब्राह्मणैरभ्यनुज्ञाता गच्छ देवि यथासुखमिति सन्ध्यां विसृज्य भद्रं ना अपि वातय मन इत्युक्ता शान्तिञ्च विरुच्चार्य नमो ब्रह्मण इति प्रदक्षिण परिक्रमन्नासत्यलोकादापातालादालाकालाकपर्वताये सन्ति ब्राह्मणा देवास्तेभ्यो नित्यं नमो नम इति नमस्वत्य भूमिमुपसंगृह्य गुरून् दृवांश्चापसङ्ग्रहीयादेवं । सायं विशेषास्तु सूर्यश्चेति मन्त्रे सूर्यस्थानेऽग्निपदमावपेद्राव्याहा राचिरहः सत्ये ज्योतिषीत्यन्ते ब्रूयाज्जपचाद्धास्तमिते मण्डले आनक्षत्रदर्शनादासीनेनेति॥६॥ अथ मध्यन्दिने श्रापः पुनन्विति मन्त्राचमनमापः
For Private and Personal Use Only