SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४. ८.७] ग्राह्यसूत्रे। २४१ विष्टास्तेषां सर्वेषां पाणिषु जुहोति। वचनात् । मन्त्री च हो । तत्रार्थादेकैकां आहुतिं विग्टह्य विग्टह्य सर्वेषां दक्षिणपाणिषु जुहोति। मेक्षणानुप्रहरणमर्थालुतं । अन्ये तु पाणिनैव जुवति । तत्पक्षे सुतरां लप्तं । अन्ये तु प्रतिब्राह्मणं वे दे आहुती ताभ्यामेव मन्त्राभ्यां जुङ्कति । विग्रहविध्यभावादारम्भसामर्थाचेति। एवं पाणी हामः । अस्मिन् पने पिण्डनिपरणकाले ब्राह्मणानां ममोपे पिण्डनिर्वपणं भवति । उच्छिष्टमनिधी पिण्डान्दद्यादा पित्यज्ञवदिति श्रुतिः । पाणिहोमस्य विषयमत्तरत्र विस्तरेण विभावयिष्यामः । अनाहिताः पार्वणे अनौ करणमेव । न पाणिहोमः। पाणिहोमं श्रुत्या दृढयति ॥ ५ ॥ अनिमुखा वै देवाः पाणिमुखाः पितर इति हि ब्राह्मणं ॥६॥ देवानामग्निमुखत्वादग्गो होमः । पितॄणां पाणिमुखत्वात्पाणी होमो युक्त एवेत्यर्थः ॥ ६ ॥ यदि पाणिवाचान्तधन्यदन्नमनुदिशति ॥ ७॥ अर्थदयमत्र विधातुमिष्टमिति गम्यते। तत्रामौ कृत्वा भोजनेष भोजनार्थमन्यदन्नमनुदिशति ददातीत्येकोऽर्थः। यदि पाणि - होमः कृतः तदाचान्तेषु अन्यदन्नं ददातीत्यपरः। आचान्तशब्दे 2 I For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy