SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ याश्वलायमीये [४. ६. १८ अथोपविशन्ति यत्राभिरंस्यमाना भवन्ति योदेशोभीष्टस्तत्राहतेन वासमा प्रछाद्योपविशन्ति ॥ १६ ॥ आसतेऽस्वपन्त आदयात् ॥ १७॥ तत्रैव ा उदयादस्वपन्त श्रामते ॥ १७ ॥ उदित आदित्ये सोयाणि स्वस्त्ययनानि च जपित्वाऽन्नं संस्कृत्याऽपनः शोशुचदघमिति प्रत्यूचं हुत्वा ब्राह्मणान भोजयित्वा स्वस्त्ययनं वाचयोत गाः कसोउहतं वासश्च दक्षिणा ॥ १८॥ ॥६॥ .. ततः उदित प्रादित्ये मार्याणि वस्त्ययनानि च व्याख्यातानि जपित्वा अन्नं संस्कृत्येति वचनमाज्यभागान्तं कृत्वा तत एवान्नात् अपनः शोशुचदघमिति होमः कार्य इत्येवमर्थ। प्रत्यूचं व्याख्यातं। तथा हुवा। अन्नस्य तु धानावत्संस्कारः । ततो होमशेषं समाप्य तत एवान्नात् ब्राह्मणान् भोजयित्वा वस्त्ययनं वाचयीत । ततो गौः कंसोऽहतं वास इति त्रीणि भुक्तवद्भ्यो दक्षिणं दद्यात् । ओदयादित्येव सिद्धे उदित आदित्य इति वचनमध्यापनकालेपि मौर्याणि दिवैवाध्येतव्यानि । न कदाचिद्राची कर्तव्यानीत्येवमर्थं । तेन प्रत्यवरोहणे चेत् स्वपकमच्युदयाच्चेदित्यत्र चापरेधुरुदिते जप इति सिद्धं ॥ १८॥ इति चतुर्थे षष्ठी कण्डिका ॥०॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy