SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ धाश्वलायनीये [१. ६. ४] दिशि हरेयुः दक्षिण दिशं प्रति न येयुरित्यर्थः । क्रव्यादमग्निमित्यर्धन पचनामेरेवायमुत्सर्गः । ग्राह्यस्ये त्ट भ्युपगम्यमानेतिप्रसङ्गः। त्रेताग्नीनामपि प्रसज्येत । अथ तेषां यावज्जीवं धार्यत्वादत्मीनोपपद्यते। तदत्रापि समानं। औपासनोऽपि यावज्जीवं धार्यएव पाणिग्रहणादिग्ह्यं परिचरेदिति वचनात्। तस्मात्यचनस्येति सिद्धं। श्रायतनशब्देन अधिश्रयणार्थी मेखलादय उच्यन्ते ॥ २ ॥ तं चतुष्पथे न्यप्य यत्र वा त्रिः प्रसव्यं परियन्ति सव्यैः पाणिभिः सव्यानुरूनानानाः॥३॥ अथ तमग्निं चतुष्पथे प्रक्षिप्य यत्र वा अदक्षिणस्यां वा अचतुष्पथे वा न्युष्य अथ तमग्निमप्रदक्षिणन्त्रिः परियन्ति मव्यैः पाणिभिः सव्यानूरूनानाना तायमानाः ॥ ३ ॥ अथानवेक्षं प्रत्याव्रज्याप उपस्पृश्य केशश्मश्रुलोमनखानि वापयित्वोपकल्पयोरन्नवान्मणिकान् कुम्भानाचमनीयांश्च शमीसुमनामालिनः शमीमयमिध शमीमय्यावरणी परिधींश्चानडुहङ्गोमयञ्चमं च नवनीतमश्मानं च यावत्योयुवतयस्तावन्ति कुशपिञ्चूलानि ॥४॥ अथानवेहं पृष्ठतोनीक्षमाणाः प्रत्याव्रजन्ति । अथ शब्द ऊर्वाइननस्य प्रत्याब्रजनाङ्गत्वाशंकानिवृत्त्यर्थः । ततः सर्वे स्नान्ति । ततः For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy