SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३.८.८] गृह्यसूत्रे । न नक्तं स्नायात् । न नग्नः स्वायात् । न नग्नः शयीत । न नग्नां स्त्रियमीक्षेतान्यत्र मैथुनात् । वर्षति न धावेत् ॥ ६ ॥ द्रुतगमनप्रतिषेधः ॥ ६ ॥ 2 B न वृक्षमारोहेत् । न कूपमवरोहेत् । न बाहुभ्यां नदीन्तरेत् । न संशयमभ्यापद्येत ॥ ७ ॥ १८५ अन्यांश्च प्राणमंशयान्नाभ्यापद्येत । यस्मादित्यं श्रूयत इत्यर्थः । वर्षति न धावेदित्यादिप्रतिषेधोऽस्य प्राणसंशयाभ्यापादनप्रतिषेधत्वज्ञापनार्थः । अर्थसंशयाभ्यापादने न दोषः ॥ ७ ॥ महद्वै भूतं स्नातको भवतीति विज्ञायते ॥ ८ ॥ ॥ ९ ॥ स्नातको हि महद्भूतं इति च श्रूयते । कथं पुनः स्नातकस्य महत्त्वं । उच्यते । देवैश्चापि मनुय्यैश्च तिर्यग्योनिभिरेव च । 1 ग्गृहस्थः सेव्यते यस्मात् तस्मात् श्रेष्ठोग्टहाश्रमीति ॥ स्मृतेः ॥ ८ ॥ इति तृतीये नवमी कण्डिका ॥ ० ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy