SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३. ८. ११] रह्यसूत्रे। १८१ शीतोष्णाभिरद्भिः स्नात्वा. युवं वस्त्राणि पीवसा वसाथे इत्यहते वाससी आच्छाद्य. अश्मनस्तेजोऽसि चक्षुर्मे पाहीति चक्षुषी आयीत ॥ । प्रतिवस्त्र मन्त्रावृत्तिः. द्विवचनस्य देवतापरत्वात् । सव्यं पूर्व माञ्जयित्वा ततो दक्षिणमाञ्जयीत। 'सव्यं मनुष्या अञ्जते प्रथम' इति श्रूतेः। प्रतिचक्षुर्मन्त्रावृत्तिः ॥ ८ ॥ . अश्मनस्तेजोऽसि श्रोत्रं मे पाहि. इति कुण्डले आबनीत ॥१०॥ अनेन कुण्डले श्राबधीत। सुवर्णकुण्डले इत्यर्थः । अत्र दक्षिणं पूर्व पश्चात्मव्यं । मन्त्रावृत्तिरुता ॥ १० ॥ अनुलेपनेन पाणी प्रलिप्य मुखमग्रे ब्राह्मणोऽनुलिम्येत्. बाहू राजन्यः. उदरं वैश्यः. उपस्थं स्त्री. जरू सरणजीविनः ॥ ११॥ पश्चागात्राणि। कुतः. अग्रवचनात्। अनुलेपनं कुङ्कुमादि । बाहू राजन्यः. अये लिम्पेत् । उदरं वैश्यः. अग्रेऽनुलिम्पेत्। उपस्थं स्त्री. अग्रेऽनुलिम्येत् । ऊरू सरणजीविनः. अग्रेऽनुलिम्पेरन् । अयं विधिः सार्वत्रिकः । कुतः. स्त्रीविधानात् ॥ ११ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy