SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रह्यसूत्र। १७६ अथैतान्युपकल्पयीत समावय॑माने मणिं कुण्डले वस्त्रयुगं छत्रमुपानधुगं दण्ड सजमुन्मर्दनमनुलेपनमाञ्जनमुष्णीषमित्यात्मने चाचायीय च ॥१॥ उकोऽर्थः । उपकल्पयो तेतिशब्दोऽयं छान्दसः। समावर्तनं नाम संस्कारः. तेन संम्कियमाण इत्यर्थः । अर्थादेवोपकल्पने सिद्धे उपकल्पनवचनमत्रात्मने चाचार्याय च एतान्येकादश द्रव्याणि उपकल्पयेदिति विधानार्थं ॥ १ ॥ याभयान विन्दताचार्यायैव ॥२॥ यद्युभयोर्न लभेत तदाचार्यायैव केवलायोपकल्पयेत् ॥ २ ॥ समिधं त्वाहरेदपराजितायान्दिशि यन्नियस्य - क्षस्य ॥३॥ यज्ञियस्य वृक्षस्य या अपराजिता दिक् ततो ग्टहीत्वा बाहरेत्। यज्ञियस्येति वचनं होमार्थयं समिदिति ज्ञापयितुं। तेन तिष्ठन् समिधमादध्यादित्यत्र इमामादध्यादिति सिद्धं ॥ ३ ॥ - आद्रीमन्नाद्यकामः पुष्टिकामस्तेजस्कामा वा. ब्रह्मवर्चसकाम उपवातां ॥४॥ शाकामित्यर्थः ॥ ४ ॥ 2A2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy