________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७६
Acharya Shri Kailassagarsuri Gyanmandir
यश्वलायनीये
[३.७.३]
व्याधितश्वेत् स्वपन्तमादित्योऽभ्यस्त मियाद्वाग्यताऽनुपविशन् राचिशेषम्भूत्वा येन सूर्यज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत ॥ १ ॥
अव्याधितं स्वपन्तं सन्तं यद्यभ्यस्तमियाद्र विस्ततो वाग्यतोऽनुपविश्व रात्रिशेषं स्थित्वा तत उदिते पञ्चभिरुपतिष्ठेत ॥ १ ॥
अभ्युदियात् चेदं कर्म श्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तरापराभिश्चतसृभिरुपस्थानं । ॥ २ ॥
अव्याधितं खपन्तं सन्तं विहितकर्मणा श्रश्रान्तमकर्म श्रान्तमभ्युदियात् चेत् । विहितकर्मणा श्रान्ते तु न भवति प्रायश्चितं । अनभिरूपेणाविहितेन कर्मणा नृत्यादिना कर्मणा श्रान्तमभ्युदियाश्चेत् वाग्यतेोऽनुपविशंश्वाहः शेषं स्थित्वाऽपरेद्युरुदित श्रादित्ये 'यस्य ते विश्व' इति चतसृभिरुपतिष्ठेत । श्रथ नित्यकर्मेोच्यते ॥ २ ॥
यज्ञोपवीती नित्योदकः सन्ध्यामुपासीत वाग्यतः ।
॥३॥
यज्ञोपवीतीति व्याख्यातं । नित्योदकः स्मृत्युक्तोदककर्मेत्यर्थः । अतो मार्जनादि कार्यं । सन्ध्यामुपासीत वाग्यतः। दये समानं । प्रतिसन्ध्यमित्यमुपासीतेत्याह ॥ ३ ॥
एतावत्सन्ध्या
For Private and Personal Use Only