SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७६ Acharya Shri Kailassagarsuri Gyanmandir यश्वलायनीये [३.७.३] व्याधितश्वेत् स्वपन्तमादित्योऽभ्यस्त मियाद्वाग्यताऽनुपविशन् राचिशेषम्भूत्वा येन सूर्यज्योतिषा बाधसे तम इति पञ्चभिरादित्यमुपतिष्ठेत ॥ १ ॥ अव्याधितं स्वपन्तं सन्तं यद्यभ्यस्तमियाद्र विस्ततो वाग्यतोऽनुपविश्व रात्रिशेषं स्थित्वा तत उदिते पञ्चभिरुपतिष्ठेत ॥ १ ॥ अभ्युदियात् चेदं कर्म श्रान्तमनभिरूपेण कर्मणा वाग्यत इति समानमुत्तरापराभिश्चतसृभिरुपस्थानं । ॥ २ ॥ अव्याधितं खपन्तं सन्तं विहितकर्मणा श्रश्रान्तमकर्म श्रान्तमभ्युदियात् चेत् । विहितकर्मणा श्रान्ते तु न भवति प्रायश्चितं । अनभिरूपेणाविहितेन कर्मणा नृत्यादिना कर्मणा श्रान्तमभ्युदियाश्चेत् वाग्यतेोऽनुपविशंश्वाहः शेषं स्थित्वाऽपरेद्युरुदित श्रादित्ये 'यस्य ते विश्व' इति चतसृभिरुपतिष्ठेत । श्रथ नित्यकर्मेोच्यते ॥ २ ॥ यज्ञोपवीती नित्योदकः सन्ध्यामुपासीत वाग्यतः । ॥३॥ यज्ञोपवीतीति व्याख्यातं । नित्योदकः स्मृत्युक्तोदककर्मेत्यर्थः । अतो मार्जनादि कार्यं । सन्ध्यामुपासीत वाग्यतः। दये समानं । प्रतिसन्ध्यमित्यमुपासीतेत्याह ॥ ३ ॥ एतावत्सन्ध्या For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy